पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अपस्मारोन्मादचिकित्सा] पूर्वार्धे चतुश्चत्वारिंशः पटलः । पाठमात्रेण मन्त्रोऽयं दृढभक्तेस्तु सिध्यति । कृष्णाष्टम्यादितो नित्यं हविष्याशी जितेन्द्रियः ॥ ८४ ।। नित्यमष्टोत्तरशतं जपेत् स्थित्वा नदीजले । यावच्चतुर्दशी कृष्णा ततः सिध्यत्ययं मनुः ॥ ८५ ॥ पूजयेद्धृदये वाप्सु प्रासादोक्तविधानतः । एकावरणमार्गेण पूजयेत् परमेश्वरम् ॥ ८६ ॥ यथाशक्ति जपन् ध्यायेत् त्रिसन्ध्यं नियतः शुचिः | मन्त्रिणो दर्शनादेव पलायन्ति ग्रहादयः ॥ ८७ ॥ त्रिवारजपमात्रेण रोगान् सर्वान् विनाशयेत् । स्वैक्यं ध्यानजपाद् ग्रस्तं पश्यन् भूत्या तु ताडयेत् ॥ ८८ ॥ निर्माल्यैर्धूपनात् सद्यो मुक्त्वा यान्त्यखिलग्रहाः । श्रीवासं देवदारुं च मार्जारमलमिश्रितम् ॥ ८९ ॥ प्रियनुकुष्ठगोसर्पिर्वैटरवग्रसपेषितम् । साजमूत्रं गुलीकृत्यच्छायाशुष्कं तदञ्जनात् ॥ ९० ।। सर्वत्र ग्रहमोक्षः । होत निगदितमेतन्नैकतन्त्रेषु दृष्टं हितमिति मनुजानां भूतबाधातुराणाम् । उपशमनविधानं भीषणानां ग्रहाणां शुचिभिरिह विधेयं मन्त्रिभिः सिद्धमन्त्रैः ॥ इति श्रीमदीश।नशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे भूततन्त्रपटलत्रिचत्वारिंशः । ३११ अथ चतुश्चत्वारिंशः पटलः । अथोन्मादस्य शमनमपस्मारस्य चोच्यते । शतावरी च मधुकं विदारी पिप्पली मधु ॥ १ ॥ खर्जूरशर्करासर्पिः सर्वोन्मादहरं पिबेत् । उन्मत्तमूलचूर्ण तु चुक्रतैलान्वितं भुवि ॥ २ ॥ १. 'नं', २. बेष्टित म्' खें. पाठः