पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे त्रिचत्वारिंशः पटलः । मन्त्रोऽयं वज्रगान्धारी ऋषिर्दीर्घतमा मतः । अतिच्छन्द (?) स्तथा विष्णुर्दुर्गा चास्याधिदैवतम् || ७३ ॥ भूततन्त्राधिकारः] शुक्लप्रतिपदारभ्य विष्णुं दुर्गा च पूजयेत् । नक्ताशी तु जपेन्नित्यमष्टोत्तरसहस्रकम् ॥ ७४ ॥ पुरश्चर्या भवेन्मासाद् दशांशतिलहोमतः गुग्गुलुं दशवारं तु जपित्वा ग्रस्तधूपनात् ॥ ७५ ॥ पिशाचेभ्यो ग्रहेभ्यश्च ज्वरेभ्यश्च विमुच्यते । त्रिर्जपित्वा शिखाबन्धात् सर्वा रक्षा कृता भवेत् ॥ ७६ ।। आत्मनो वान्यस्येति यावत् । औ, , त्रिवारं लुतिकाः पञ्चजपाद् वृश्चिकजं गरम् । सप्तभिर्मूषिकाणां च सर्पाणां नवमिस्तथा ॥ ७७ ॥ एकादशजपात् सर्वविषजातं विनश्यति । स्थावराणां पञ्चदशविषं हन्याज्ज्वरानपि ॥ ७८ ॥ अष्टाधिकशतालब्धैः सिद्धार्थैः स्पर्शनेन च । तिलान् पुष्पाणि वा दद्याद् यस्मै स स्ववशो भवेत् ॥ ७९ ॥ युद्धं गच्छन् सप्तजपाच्छिखां बद्ध्वा जयेद् रिपून् । अश्वत्थपत्रशङ्कुं च निखनेत् क्षेत्ररक्षणे ॥ ८० ॥ तुषैर्हुतैस्तु विद्वेषः स्यादक्षैर्मारणादिकम् । त्रिलक्षैरथवाश्वत्थसमिद्भिर्विन्दति श्रियम् ॥ ८१ ॥ सप्तालब्धाञ्जनं वश्यं गन्धाद्यैस्तिलकं तथा । • उमापतिं नमस्कृत्य देवं त्रिभुवनेश्वरम् ॥ ८२ ॥ अथातो महापाशुपतमावर्तयिष्यामि । स्वयं पशुपतिनाम्ना तत् त्र्यम्ब- केन महात्मनां महाशास्त्रं तं यज्ञमिव योजितमान्त्रमे दोस्थिरुधिरवसासंपूर्णो- े. 'र्व' क. पाठः, २. 'आ', ३. 'स्वं' ख. पाऊ