पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ ऐन्द्रीं ब्राह्मीं वैष्णवीं च चामुण्डां चैन्द्रदिक्रमात् । माहेश्वरी च कौमारी वाराहीं च विनायकम् ॥ ६.४ ।। ईशादिकोणेष्वथ च लोकेशानायुधानि च । मातृः स्वदिक्षु चण्डेशं क्षेत्रेशं च यजेत् क्रमात् ॥ ६५ ॥ ततो मन्त्रं यथाशक्ति जपित्वेशं प्रवाहयेत् । चण्डोऽनुग्रहवान् दण्डी बीजं स्यात् खड़गरावणम् ॥ ६६ ॥ दीर्घस्वरैस्तदङ्गानि षडस्त्रान्तानि जातिभिः । ह्रस्वैः सद्यादिमूर्तीश्च कल्पयेत् प्राग्वदर्चयेत् || ६७ || चतुःषष्ट्या पदानां तु भद्रं पूर्वोक्तमार्गतः । तत्राबाह्य यजेत् प्राग्वद् भूतेशं खड़गरावणम् ॥ ६८ ॥ खड्गाङ्कुशाभयवरप्रदमुग्रदंष्ट्रं हेमाद्रिकूटवपुषं ज्वलदग्निजिह्वम् । त्र्यक्षं स्मरेत् कनककुण्डलचित्रहारं घण्टावलीघटित मेखलमूर्ध्वकेशम्॥ ६९

खङ्डरावणमूर्तेश्च स्वैक्यध्यानजपादिना । भूतग्रहादयः सर्वे ग्रस्तं मुक्त्वा प्रयान्ति हि ॥ ७० ॥ शूलिनी वनदुर्गा चाप्यघोरास्त्रं सुदर्शनम् । नृसिंहमनवश्चैव मन्त्रराजापराजितौ ॥ ७१ ॥ व्योमव्यापी च तन्त्रेऽस्मिन् पूर्वमेव प्रदर्शिताः । तत्तत्कल्पोकमार्गेण मन्त्रा एते ग्रहापहाः ७ ओं रष्टिदेहिं चोक्तैजिकाघ ओंकारों कात्यायनों नैर्ऋत्यां कालीं मह कालीं वज्रकालीं यशस्विनीं सुकालीमाग्नेय्यां वायव्यां कालिकां पङ्किश शान्ताक्षीमिन्द्राणीं यक्षकौबेरी माहेश्वरीं वैष्णवीं चामुण्डी रौद्रीं वारा कौबेरी याश्चान्या मम समये तिष्ठन्ति तन्नामावर्तयिष्यामि । शीघ्रं गृह्ण, लल चुलु पूरय घर आनय सुभगे ! आविश भगवति ! महावज्रगान्धारि सिद्धचन्द्रवज्रपाणिराज्ञापयति ह्रीं हः हां हां हां हुं फट् स्वाहा । 'कं' खं.. पाठः २. 'त्त', ३. 'हां हुं क. ग. पाठ: •