पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भूततन्त्राधिकारः] पूर्वार्धे त्रिचत्वारिंशः पटलः । ३०७ शेखराय कृष्णयज्ञोपवीतिने स्वाहा अस्त्राय फट् | ओं वल किल तस खड्ग अनुवर्तितकपालिन्! हन भूतान् त्रासय मण्डलमध्ये कड्ड रुद्राङ्कुशेन समयं प्रवेशय आवाहय चण्डासिधाराधिपतिरुद्रो ज्ञापयति स्वाहा नेत्रत्रयाय वौषट्। खट्टाङ्गशूलडमराङ्कुश खड्गचर्मघण्टाकपालवरदाभयमुण्डहस्तः । दक्षादिकं दशभुजो मणिकुण्डलो वः पायात् सपञ्चमुखपञ्चशिरास्त्रिणेत्रः ॥ घण्टाजालविराविमेखललसद्व्याघ्राजिनात्ताम्बरो घण्टास्थिस्रगहीन्द्रभूषणधरो नागोपवीतोज्ज्वलः । विद्युत्पुञ्जरुाचेर्विभूतिधवलो ज्वालाकरालाननो युष्मान् रक्षतु खड्गरावणशिवश्चन्द्रं कपर्दे दधत् ॥ ५५ ॥ स्नात्वा यथावदाचम्य कृतनित्यस्तु वाग्यतः ॥ ५६ ॥ द्वाराद्यमिष्ट्वोपविष्टः पञ्चशुद्धीर्विधाय तु । हस्ते शिरसि देहे च सद्योजातादिकान् न्यसेत् ॥ ५७ ॥ अङ्गानि च शिवो भूत्वा कृत्वा भस्म त्रियायुषम् | इष्ट्वा गणेशं च गुरुमापूर्यार्थ्यं शिवोदितम् || ५८ ॥ आधारशक्त्यनन्तादिधर्माद्यर्कादिमण्डलैः । सत्त्वादीनपि वामाद्याः संपूज्य च ततोपरि ॥ ५९ ॥ पुष्पाञ्जलिगतां मूर्ति खड्डरावण संज्ञिताम् । ओं भूतपतिः स्वाहा । अनेनावाह्य हृत्पद्माच्छैवं ज्योतिः खपङ्कजात् ॥ ६० ॥ आनीय बिन्दुं तन्मूर्तौ हृत्पद्मस्थापनादिभिः । द्व्यष्टोपचारैः संपूज्य परिवारांस्तु पूजयेत् ॥ ६१ ॥ खिंखिणीं चुलुकुण्डां च ततो वै कृष्णपिङ्गलाम् । टिरिटिल्लां च सौम्यादिदलाष्प्रदक्षिणम् ||६२ ॥ ऐशान्यां मत्तवाणीं च चन्द्राङ्कितजटामपि । प्रस्खलिन्या फल्गुनीं च पूजयेत् तु प्रदक्षिणम् ॥ ६३ ॥ १. 'ज' के. पाठः, २. 'सि', ३. 'म्फु' ख. पाठः,