पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिव गुरुदेव पद्धतौ छायाशुष्काञ्जिता त्वक्ष्णोः सर्वग्रहनिवारिणी । सरीचं सैन्धवं कृष्णा गोपी त्वक् च मधुप्लुतम् ॥ ५१ ॥ तदजनाद् ग्रहाः सर्वे नश्यन्त्याविश्य तत्क्षणात् । नमो भगवते रत्नत्रयाय नमश्चण्डवज्रपाणये महासत्त्वसेनापतये नम- खण्डशङ्खलाब प्रदीप्ताय प्रज्वलितमर्पितदीप्त केशाय नीलकण्ठाय चिन्तिताय रूपाय (?) लम्बोदराय महाज्ञानवक्राय भ्रूकुटिकामाय चतुर्दष्ट्राय करालाय महा- विकृतरूपाय वज्रगर्भाय एह्येहि कायमनुप्रविश्य शिरसि गृह्ण चक्षुषी चालय हरि किं चिरायास सिद्धदेवदानवगन्धर्वयक्षराक्षसप्रेतनागपिशाचांस्त्रासय क म्पय समयमनुस्मर हन जह पच मथ विध्वंसय चण्डासिधाराधिपतिराज्ञाप- यति हुं फट् ठ । ३०६ [मन्त्रपाद: चण्डासिधारामन्त्रोऽयं जपाद्यैर्नाशयेद् ग्रहान् ॥ ५२ ॥ ओं नमः खड्यरावणाय विद्महे | चण्डेश्वराय धीमहि । तन्नो देवः “प्रचोदयात् । तोये स्थित्वायुतजपात् सिद्धोऽयं ग्रहमोक्षकृत् । हृदये पशुपतये नमो भूताधिपतये नमो रुद्राय खड्गरावणाय ललदि ना विहर सर नृत्य श्मशानार्पितशरीर घण्टाकपालमालाधराय व्याघ्रचर्मपरि- धानाय शशाङ्ककृतशेखराय कृष्णसर्पयज्ञोपवीतिने चल बिले बिलेकस वल्ग अतिवर्तय कपालिन् हन भूतान् त्रासय मण्डलमध्ये कड्ड रुद्राङ्कुशेन समयं प्रवेशय आवाहय चण्डासिधारापतिरुद्रो ज्ञापयति ठठ । खड्गरावणमन्त्रोऽयं सर्वभूतग्रहापहः ॥ ५३ ॥ पूज्य: शिवः पीठपद्मे मंदिउठ | ओं पूट अनेनावाहयेच्च तम् । औं नमः पशुपतये स्वाहा हृदयाय नमः | ओं नमो भूताधिपतये स्वाहा शिरसे स्वाहा । औं नमो रुद्राय स्वाहा शिखायै वषट् | ओं अल- ब्धखड्गराधण लल हर सर नृत्य स्फोटय स्वाहा कवचाय हुम् | श्मशान- भस्माञ्चितशरीराय घण्टाकपालमालाधराय व्याघ्रचर्मपरिधानाय शशाङ्ककृत- १. 'भि', २. 'चे', ३, ४, 'वि', ५. 'टि' ख. पाठः,