पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भूततन्त्राधिकारः] पूर्वार्धे त्रिचत्वारिंशः पटलः । अनेन दद्यात् तु बलिं जुहुयादपि चानले । जपार्किशुकपुष्पाभ्यां जपादण्डत्रिकोणके ।। ३९ ।। कुण्डे तयोश्च वन्दाकैरपामार्गैः सहस्रशः। तदस्मना तांडयेच्च ग्रह आविश्य मुञ्चति ॥ ४० ॥ अपामार्गसमिद्भिश्च राजीभिः सर्षपैस्तिलैः । हुत्वा ग्रहाणां मोक्षः स्यामिश्रितैर्वनदुर्गया || ४१ ॥ भानुवारे तु मध्याह्ने प्राङ्गणे वृत्तमण्डले । रक्तपीतनिशाचूर्णैः कृते ज्वालासमावृते || ४२ ॥ दर्भमुष्टिपरिस्तीर्णे शरखङ्ग परिस्तृते । विध्युक्तवह्नौ विधिना दुर्गामावाह्य चार्चयेत् ॥ ४३ ॥ आज्यं तिलं सर्षपांश्च हुत्वैकैकं शतं शतम् । आदित्यसमिधामष्टसहस्रं गव्यसेचितम् ॥ ४४ ॥ ग्रस्तं नीराज्य जुहुयादाज्याद्यैश्चरुणा तथा । संरक्तैरन्नपिण्डैस्तु प्रक्षिपेद् दशदिग्बलिम् || ४५ ॥ ग्रस्तं मुक्त्वा ग्रहा यान्ति क्षुद्ररोगादयस्तथा । परसैन्यादयश्चान्ये पलायन्ति भयातुराः ॥ ४६ ॥ सितगुञ्जास्तथालब्धा जपिताः सैन्यचाटनाः । दुर्गास्थाने निराहारश्चादित्यसमिधां हुतात् ॥ ४७ ॥ जपित्वाम्भसि तत्क्षेपाद् ग्रहः सेना च गच्छति । १. हारिके वरदे जातवेदसि ज्वल हुं फट् ठठ । भूराद्या व्याहृतीस्तिस्रः षेश्वस प्रज्वस ज्वासा पासिणी सर्वभूतसँ कार्पासबीजे: सिद्धार्थैः खण्डनैलवणोषणैः ॥ ४८ ॥ वकुलारिष्टपत्रैर्वा सामीद्धेः क्षीरवृक्षजैः । समिद्भिर्वाज्यसंयुक्तैः पृथग्धोमाद् ग्रहांर्तिजित् ।। ४९ ॥ शेलुस्रुवेण तैलेन हुत्वानेन ग्रहापहः । कुश्माण्डाद्भिस्तु पुष्य दार्वि पिष्टा गुळीकृता ॥ ५० ॥ 'का:' क. पाठ:● ३०५ PP