पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भूततन्त्राधिकारः] पूर्वार्धे त्रिचत्वारिंशः पटलः । म्रियते वा ग्रहः क्रोशन् मुक्त्वा वा व्रजति क्षणात् । हृदयं चण्डशब्दश्च क्रोधयुक्तश्चतुर्थियुक् ॥ १५ ॥ किलि मिलि भूतपतिराज्ञापयति ठठ । हृदयान्ते भगवते रुद्राय चिमियुग्मकम् | विले भूताधिपतिराज्ञापयति उठ । 30 भूतक्रूरान्धसा रात्रौ मन्त्राभ्यां तु बलिं हरेत् ॥ १६ ॥ दोषारजोन्नलाजाश्च सक्तवश्च तिला दधि | भूतक्रूरान्नमुद्दिष्टं भूतानां प्रियकारकम् ॥ १७ ॥ पूटाणि शाणावहलान्तशाणि बलि गृहीत्वा विधिवत् प्रयुक्तम् । अन्यत्र वासं परिकल्पयन्तु रक्षन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥ १८ ॥ अनेन च बलिं दद्यात् कुडुबत्रितयान्घसा | सभूतक्रूरभक्ष्येण प्रागुदीच्यां समाहितः ॥ १९ ॥ गृहारम्भादिकेऽप्येवं शान्त्यर्थ प्रक्षिपेद् बलिम् | साप्तपर्णे गृहं कृत्वा शुद्धे देशे त्रिभूमिकम् ॥ २० ॥ रक्तमालाभिरावेष्ट्य चतुर्द्वारमलङ्कृतम् । व्रीहिश्यामाकजैश्चैव प्रियङ्गूनां च तण्डुलैः ॥ २१ ॥ पृथक् त्रिकुडुवैर्दघ्ना क्षीररक्तोदकैः क्रमात् । श्रपयित्वा चरून् सम्यङ् नीराज्योर्ध्वादिभूमिषु ॥ २२ ॥ क्रमाद् विन्यस्य तु पुनः सक्तून् त्रीह्यादिसाधितान् । लाजांश्च तत्र ब्रैहेयान् नीराज्याथो गृहे न्यसेत् ॥ २३ ॥ ऐशे ब्रीहियवान् सक्तून् श्यामाकान् नैरृतेऽनले । प्रियङ्गुसक्तून् लाजांश्च ततश्चूर्णनिशाजलैः ॥ २४ ॥ रक्तोदकं तु सम्पाद्य कुडुबाष्टशतोदकैः । तिलान् मुद्गांस्तण्डुलांश्च माषान् द्रोणप्रसूनकैः ॥ २५H नीराज्य सर्वं वायव्ये विन्यसेत् प्रोक्तमार्गतः । भूतान्यथ समावाह्य त्रितलेषु यथाक्रमम् ॥ २६ ॥ भूतानि यानीत्याद्यं तु जपन् भूतानि पूजयेत् । सुगन्धपुष्पधूपैश्च दीपनैवेद्यविस्तरैः ॥ २७ ॥