पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ विविक्तवासी शुक्लाङ्गो धावन् दारुणनिस्वनः | अतृप्तिर्भोजने पृष्टो न ब्रूते यः कुशग्रही ॥ २० ॥ विट्पङ्कलेपो रक्ताक्षस्तर्जयन् रक्तलोचनः । बह्वाशी दीनवागू लुब्धः साङ्गकम्पोऽन्त्यजग्रही ॥ २१ ॥ दुर्गन्धश्चाशुचिर्लोल: पिशाचोऽत्यन्तरूक्षवाक् । सर्वानुकारी प्रहरन् जनानुच्चैः प्रभाषिता ॥ २२ ॥ [मन्त्रपादः आरोहविकृतो वृक्षान् भूतग्रहनिपीडितः । आस्फोटयन् हसन् गायन् रुदंश्चाङ्गानि विक्षिपन् |॥ २३ ॥ आताम्रकृशदेहश्च वातोन्मादी भृशातुरः । गर्जनं धावन कोपः शीतच्छायान्नगृध्नुता ॥ २४ ॥ पीतोष्णदेहता छर्दिरुन्मादैः श्लेष्मपित्तजैः । विवृत्तनेत्रः पतितो विसंज्ञः फेनं वमन् सङ्कुचिताङ्घ्रिहस्तः । ऋन्दन् सुभीमं विदशंश्च दन्तान् मतस्त्वपस्मारयुतः सुखी (?) च ॥ २५ ॥ पठन् वेदान् कुशान् धत्ते द्विजानुष्ठानकृत् सदा । देवान् यजति विप्रांश्च प्रहश्च ब्रह्मराक्षसः ॥ २६ ॥ धावन् वल्गन् हसन् क्षेत्रचेष्टितः क्षत्रियग्रही ॥ २७॥ उज्जृम्भंश्च हसन् क्रन्दन् कषन् कोशन् वणिग्ग्रही । अवाच्यं प्रवदन् नृत्यन् क्रुध्यन् विमूत्रभक्षितः ॥ २८ ॥ मेढादिस्पृग् हसन् विप्रान् प्रद्विषन् वृषलग्रही । केशान् विघून्वन् हर्षेण वदन् पश्यति मन्त्रिणम् ॥ २९ ॥ वृक्षादेर्निपतंस्तोयमग्विं वा प्रविशन् रुदन् । हन्तुकामस्तु मन्त्राद्यैरसाध्यं तं विवर्जयेत् ॥ ३० ॥ उद्विग्नः सर्वतः पश्यन् ज्वरशूलादिपीडितः । क्षुत्तृट्परिगतो ब्रूते देहीति बलिकामुकः || ३१ ॥ .. स्त्रीभिः क्रीडन् समुद्विग्नः सुस्नातः प्रियभाषितः । गन्धमाल्यप्रियः शुद्धो रतिकामस्तु स स्मृतः ॥ ३२ ॥ क. पाठः,