पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[मन्त्रपाद: ईशानशिवगुरुदेवपद्धतौ शक्तिमध्ये शिशोर्नाम तारं लुयुगलं जलम् । स्वाहान्तोऽनेन परितो वेष्टयेद् बाह्यतः शशी ॥ १०९ ।। खण्डेन्दुभिरघोवक्रैर्बहिः संवेष्टयेत् पुनः । शिशुरोदनहृच्चक्रं संपूज्य कलितं त्विदम् ॥ ११० 11 आज्यं निम्बदलं रसोनकजतूवंशत्वचा संयुतं सिद्धार्थाज्यभुजङ्गचर्म नृकचैर्निर्माल्ययुक्तं तथा । वेणुत्वग्जतुनिम्बपल्लव(कृ? घृ)तैः सिद्धार्थयुक्तं त्विमे धूपा बालहितास्त्रयोऽपि कथिता बालग्रहार्तिच्छिदः ॥१११॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे बालचिकित्सापटल: एकचत्वारिंशः । अथ द्विचत्वारिंशः पटलः । निस्तेजदेवासुरनागयक्षगन्धर्वरक्षः पितृहेमस्ताः | योन्युद्भवाः कश्मलकाः प्रलापा विघ्नाः कुशान्त्याश्च पिशाचभूताः ॥ १ ॥ अष्टादशविधास्त्वेवं ग्रहा गृह्णन्ति मानवान् । उन्मादाश्चाप्यपस्मारास्तथान्ये ब्रह्मराक्षसाः || २ || सर्वे ग्रहास्ते गृह्णन्ति बलिकामास्तु मानुषान् । रतिकामा हन्तुकामाः सौम्याग्नेयाश्च ते द्विधा ॥ ३ ॥ शून्यालयसरोवापीशैलोद्याननदीषु च । एकवृक्षश्मशानेषु चैत्यदेवालयादिषु ॥ ४ ॥ निवसन्ति ग्रहास्त्वेते पीडयन्ति च मानवान् | क्रुद्धं हृष्टं हासिनं च भीतमेकाकिनं निशि ॥ ५॥ उच्छिष्टं भूषितं रात्रौ नष्टालब्धधनं तथा । वियोगिनं मुमूर्षु च स्त्रियं नग्नां च गर्भिणीम् ॥ ६ ॥ •दुराचारामृतुस्नातां नवसूतां रजस्वलाम् । कामात मद्यपां मुक्तां रथ्याचत्वरयोः स्थिताम् ॥ ७॥ .१. 'न' ख. पाठः