पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२९४ 1. ईशान शिवगुरुदेव पद्धतौ गृह्णाति बालकं तत्र तचेष्टा नीलवर्णता ।

निम्बपत्रदलैर्धूपलेपौ प्राग्वद् बलिर्मतः ॥ ६३ ॥

पूतना नाम गृह्णाति मासिकं बालकं ग्रही । ग्रन्थिश्च चेष्टा तत्र स्यात् काकवद् रोदनं तथा ॥ ६४ ॥

द्वितीये मासि मकुटा शीतलत्वादिकं तनोः ।

चेष्टा धूपोऽपि नैम्बैः स्यात् पत्रैर्लशुनसंयुतैः ॥ ६५ ॥

तृतीये गोमुखी मासे चेष्टा रोदनादिकम् । 

क्षीरागबिल्वपत्राद्भिः संस्नाप्याथ प्रधूपयेत् ॥ ६६ ॥ सिद्धार्थैर्धृतसंयुक्तैश्चतर्थे मासि पिङ्गला । तच्चेष्टा गात्रशोषाद्यं स्नानधूपौ च पूर्ववत् ॥ ६७ ॥

सराजिगजदन्तेन लेपो धूपश्च तत्परः ।
निम्बच्छदाहिनिर्मोकैः साज्यनिर्माल्यकैरपि ॥ ६८ ॥
हंसिका पञ्चमे मुष्टिबन्धोर्ध्वालोकनादिकम् । 

श्वासश्च जृम्भणं चेति चेष्टा लेपेऽपि तत् पुनः ॥ ६९ ॥

मेषशृङ्गशिलाताललोध्रेण वचया पुनः ।

निर्माल्याद्यैश्च संधूप्य रक्षेच्छिशुमतन्द्रितः ॥ ७० ॥

षष्ठे मासि च गृह्णाति पङ्कजा कुक्षितोदनम् ।
चेष्टा निम्बच्छदैर्धूपो भवेत् सर्षपसंयुतैः ॥ ७१ ॥
शीतला सप्तमे मासि शीतलत्वादि चेष्टितम् ।
अष्टमे मासि यमुना मुखशोषणपूर्विका ॥ ७२ ॥
चेष्टा चिकित्सा नैवात्र नवमे मासि बालकम् ।

[मन्त्रपादः बाधते कुम्भकर्णी च तचेष्टा मूर्ति ? छिं) का वमिः ॥ ७३ ॥ कुरुमाषमत्स्यमांसान्नगन्धाद्यैरीशतो बलिः । तापसी दशमे मासि निराहारोऽक्षिमीलनम् ॥ ७४ ॥ चेष्टा च पीतरक्तान्नमत्स्यमांसैरुदग्बलिः । अथ चैकादशे मासे राक्षसी नाम बालकम् ॥ ७५ ॥ 'स' २. 'र्व' ख. पाठ.