पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

बालचिकित्सा ] पूर्वार्ध एकचत्वारिंश: पटलः । संस्नाप्य शक्त्या विप्रेन्द्रान् वस्त्राद्यैरभिपूजयेत् । आसप्तदशवर्षान्तमारभ्यं प्रथमं दिनम् ॥ ५० ॥

समानोऽयं विधिः प्रोक्तो भिन्नास्तद्देवताः क्रमात् ।
द्वितीये दिवसे तत्र भीषणी सा ग्रही मता ॥ ५१ ॥
गात्रसङ्कोचनं कासश्वासौ चेष्टा प्रलक्ष्यते ।
चन्दनोशीरमायूरैरजामूत्राभिपेषितैः ॥ ५२ ॥
शिशुमालिप्य गोदन्तशृङ्गरोमैः प्रधूपयेत् ।
झँटाली दिवसे प्रोक्ता तृतीये जृम्भणादिकम् ॥ ५३ ॥
चेष्टा गोहस्तिदन्ताद्यैरजाक्षीरेण लेपनम् ।
राजिनिम्बदलैर्धूपश्चतुर्थे वासरे ग्रही ॥ ५४ ॥ 

काकोली फेनवमनं प्रक्षोभो नयनस्य च ।

राजिमातङ्गदन्तैस्तु लेपनं निम्बपत्रकैः ॥ ५५ ॥ 

अहिनिर्मोकसंयुक्तैर्धूपः पञ्चमवासरे । सिंहिका मुष्टिबन्धाद्यं चेष्टा लोध्रवचादिभिः ॥ ५६ ॥ आलेपनं स्याद् धूपोऽपि तन्निर्माल्यादिभिर्मतः ।

फट्कारी षष्ठदिवसे तच्चेष्टा रोदनादिका ॥ ५७ ॥
पुरकुष्ठघृतैर्लेपो धूपस्तैरेव सम्मतः ।

सप्तमे मुक्तकेशी तु वासरे जायते तदा।।58।।

चेष्टा रोदनदुर्गन्धकासजृम्भणपूर्विका ।
साजमूत्रवचाकुष्ठैर्लेपो व्याघ्रनखैरपि ॥ ५९॥
धूपोऽष्टमे हि कथिता दण्डिनी कास पूर्विका । चेष्टा रसोनकवचाहिङ्गुसिद्धार्थकैर्मतौ ॥ ६० ॥ लेपधूपौ च नवमे महामहिषिसंज्ञिता ।
मुष्टिखादनकासाद्या चेष्टा तगरचन्दनैः ॥ ६१ ॥ 

कुष्ठसर्षपसंयुक्तैर्लेपस्तत्र प्रशस्यते । कपिरोमनखैर्धूपो दशमे रोदनी ग्रही ॥ ६२ ॥ 'भ' ख. पाठः. २९६