पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९२ स्नपयेच्च | ईशानशिवगुरुदेवपद्धतौ द्वादशत्रितये तद्वत् पाकदाहज्वरोऽपि च ॥ ३८ ॥ मुष्टबन्धोडतिसारश्च चेष्टा पुत्तलिकादिभिः । पायसक्षीरमुद्गान्नैर्दधिभक्तैः पुरोदितैः ॥ ३९ ॥ ओं नमो भगवते खड्गरावणाय बलिं गृह्ण मुञ्च बालकं ठठ | अनेन तु बलिं दत्त्वा दक्षिणे निर्हरेच्च तम् । निर्माल्याद्यैश्च संधूप्य स्वपयेच्छान्तिवारिभिः ।। ४० ।। एवमा द्वादशाद् वर्षाद् ग्रहा गृह्णन्ति बालकान् । आ षोडशात् परे प्राहुरा सप्तदशकात् तथा ॥ ४१ ॥ इति खड्गरावणबालचिकित्सा | [ मन्त्र पाद: अथ जातं दिने बालं बाधते पापिनी ग्रही । ग्रीवाविवर्तनं चेष्टा लालास्रावश्च तत्र तु ॥ ४२ ॥ वंशाद्यैर्बलिपीठं च संकल्य चतुरश्रकम् । तन्मध्ये वीरभद्रं च मातृः कोणेषु दिक्ष्वपि || ४३ || विनायकं च चामुण्डामैशान्यां दिशि पूजयेत् । अपूपमत्स्यमांसान्नतिलचूर्णांसवादिभिः ॥ ४४ ॥ प्रणवादिनमोन्तैः स्वैर्नामभिः प्रक्षिपेद् बलिम् । तत्रैशकोणे तामिष्ट्वा ध्वजदीपाष्टकान्वितम् ॥ ४५ ॥ अर्धास्तमयका लेतं शिशुं नीराज्य मन्त्रतः । विन्यसेच्चत्वरे वाथ दिशायाममरप्रभोः ॥ ४६॥ सिद्धार्थपुरनिर्माल्यनिम्चपत्रैर्धृताप्लुतैः । सन्धूप्योशीरमार्गाग्रबोधिपल्लवचन्दनैः ॥ १७ ॥ संस्नाप्य युक्तसलिलैः कुम्भस्थैः प्रोक्षयेच्च वा । लोध्रचन्दनमञ्जिष्ठावातकीभिः प्रलेपयेत् ।। ४८ ।। एवं दिनत्रयं कृत्वा चतुर्थे वासरे पुनः । बिल्वक्षीरागमार्गाणां पत्राढ्यैः शान्तिवारिभिः ॥ ४९ ।। ।। ॥