पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८८ ईशानशिवगुरुदेवदत इत्यमुं दशवारं तु जापत्या चौषधिं पुनः ॥ १७२ ॥ नमस्कृत्य प्रभाते तु तन्मन्त्रेण प्रणम्य तु । गृह्णीयादौषधं वीर्यवत् स्यादुतफलं पुनः ॥ १७३ ॥ अन्यथा चौषधीवीर्यं गृह्णात्येव हि सुप्रभा । इत्थं विचार्य विवृतान्यतिविस्तृतानि तन्त्राणि पूर्वगुरुभिर्विहितानि सम्यक् । क्ष्वेलोपशान्तिसुकृतार्थितया समासात् सन्दर्शितं सकललोकहितं विधानम् || १७४ || इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे नानाविधविषचिकित्सापटलश्चत्वारिंशः । [म#पुनर्निर्दिष्टम् [[[[वर्गः:]]]]न्त्रपाद: अथैकचत्वारिंशः पटलः । अथ ग्रहचिकित्सात्र लिख्यते नातिविस्तृता । तत्र बालचिकित्सायाः प्रकारा बहुधा स्मृताः ॥ १ ॥ तेष्वादौ मतमाश्रित्य खड्गरावणचोदितम् । नारायणीयोदितं च मार्गद्वयमिहोच्यते ॥ २ ॥ लिख्यते प्रथमे वाह्नि मासे तु प्रथमे पुनः । संवत्सरे तु प्रथमे नन्दा गृह्णाति मातृका ॥ ३ ॥ चेष्टा तस्य ज्वरः कम्पो रोदनाशनवर्जनम् । नद्याः कूलद्वयमृदा शिशुमानात् तु पुत्तलीम् ॥ ४ ॥ संवेष्टय पीतसूत्रेण शुक्लांन्नं प्रस्थतण्डुलैः । मत्स्यमांसासवं पुष्पैर्दधिक्षीरतिलान्वितैः ॥ ५ ॥ त्रयोदश स्वस्तिकांश्च पैष्टाश्चाष्ट प्रदीपिकाः । विलिप्य भूमिं रम्भाद्यैः कृत्वा पात्रं भुजायतम् ॥ ६ ॥ तन्मध्ये पुत्तलीं न्यस्य दीपाद्यं परितो न्यसेत् । तत्रापरायां सन्ध्यायां गन्धाद्यैर्विघ्ननायकम् ॥ ७ ॥ १. 'नं पीतत' ख. पाठ:. २. 'ब' क. पाठः, ३. 'मा' ख. पाठः.