पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानाविधविषचिकित्सा] पूर्वार्धे चत्वारिंशः पटलः । समाज्यक्षौद्रविषजं चक्रमर्दस्तु भक्षितः । स्नुहिस्नुह्योर्नाकुलीका नीलागमविषापहा ।। १६४ ।। एलाचन्दनकुष्रिकठगैकणासौवर्चलालोध्रकं मांसीयष्टिनतोच्चटा समधृता सञ्चूर्ण्य मध्वाप्लुतम् । लीढं दूषिविषं निहन्ति पुरतो बिम्बं कृशानोः पुरं ज्वालामालि विभावयन् मनुजपान्नश्येद् विषं स्थावरम् ।। १६५ ।। तारं नेत्रशशाङ्कखण्डहुतभुभ्युक्तस्तु संवर्तकः शक्तिर्वर्म च फट् च वह्निदयिता हन्याद् विषं स्थावरम् । दूर्बाच्छिन्नकणापटोलतगरैश्चित्राब्जचव्यावचाः पानाद्यैः सविलङ्गमस्तुलुलिता हन्युर्विषं कृत्रिमम् ॥ १६६ ॥ • विश्वालर्कतमालमूलसहितं हिङ्गुश्च शृङ्गीविषं तत्कोशातक्रिजं धनं हयरिपुं पथ्या जले नाशयेत् | भूपोतं च निशार्कजं नृपनिशातोयं च चूर्णे हितं कार्पासं जलजे तु चित्रकविषं पद्मं तथोन्मत्तके || १६७ ।। यद्वा विषापनयनाय तथातुराणां रोगक्षयार्थमथवेष्टरसायनार्थम् । यत्रौषधग्रहणमिष्टमुपेत्य तस्य पूर्वेधुरस्तसमये विदधातु रक्षाम् ॥ १६८ ॥ शुक्लाम्बरधरः क्षालिताङ्घ्रिपाणिस्त्वथाचमेत् । उत्तराशामुखश्चौषधीमूलमुपलिंप्य तु ॥ १६९ ।। गणेशं क्षेत्रपं चेष्ट्वा यवादीन् विकिरेदथ । रक्तसूत्रेण मूलं तु संवेष्टयाथ कृताञ्जलिः || १७० || तु धन्वन्तरिं तु प्रणमेत् सुप्रभां ब्रह्मनिर्मिताम् । शुक्लां सुरूपां चार्वङ्गीं मुक्ताद्यैरप्यलङ्कृताम् ।। १७१ ।। २८७ मुख्यैराभरणैस्तारनाम्ना नत्या तु तां यजेत् । ओं नमः सर्वौषधीभ्यः । ऊर्जावन्तो भविष्यथ | तद्वीयैः कृत्स्नीकुरु- ध्वम् । पच हन दह मारय तुभ्यं नमः । 'ध्या' क. पाठ:: २. 'धेस्तु' क. पाठ:. ३. 'वा' ख. पाठः.