पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानाविध विषचिकित्सा ] पूर्वा चत्वारिंशः पटलः । कर्णिकारासनगुलं क्षीरे दष्टः शुना पिबेत् । मत्तशुना दष्टोऽपीति यावत् । शुक्ते करञ्जसर्वाशिवाथे स्नात्वातपे स्थितः ॥ १४१ ॥ मत्तश्वदष्टो मतोऽपि सद्यो निर्विषतामियात् । अङ्कोलोन्मत्तबीजानि नागरं लागधीसमम् ॥ १४२ ॥ कृष्णरम्भा फलोन्मिसलर्कविवनाशनम् । रम्भाया: कारवल्लयांश्च नील्या मूलं च तत्समम् ॥ १४३ ॥ अजाक्षीरेण पानाद्यै: सृगालविषनाशनम् | अपामार्गस्य पत्राणि तिलान्यपि च पेषयेत् ॥ १४४ ॥ काञ्चिकेन प्रलेपाद्यैर्जम्बुकरस्य विषं हरेत् । भृङ्गराजं च नीलीं व निर्गुण्डीमश्चगन्धिकाम् || ११५ ॥ अजाक्षीरेण लेपाद्यैर्हन्यान्नकुलजं विषम् । नीलीमूलं क्षीरपिष्टं पानाधैर्नकुलं हरेत् ॥ १४६ || सव्योषकिंशुका शिफा तैलक्षीरगिलोलिता । पिपीलिकाविषं हन्यात् पानालेपनयोजिता ॥ १४७ निशाव्योषे युक्तपिष्टे पिपीलिकतिमापदे | पुनर्नववचाहिङ्गमरिचाः शुकपेषिताः ॥ १४८ | पानालेपादिमिहेन्युधिं प्रतशिनम् । शिग्रुमूलं हरिद्रे द्वे समूद्धं तण्डुढीपकम् || १४१ || २८५ पिवा प्रलेपयेत् सयो बबुलाविषनाशनम् | षड्डूबिन्दोः पयसा नस्यं क्षौद्राज्यं वा समं पिवेत् ॥ १५० ॥ हृदयान्ते भगवते जघुदाशपवेन्द्रपू गाशपर्वतशिखररूपाय संहर मोचय चालय निर्विष विषममृतमहारससहशमिमं भक्षापयामि उठ: अमल- पक्षि क्षिप हर ठठ || •