पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ मार्जारमलधुर्पूरधूपो डुण्डुभचर्मयुक् । हन्त्याखुगरलं वाद्यात् त्रिदलां गुलसंयुताम् ॥ ८५॥ तुण्डीशिफाक्काथजले पचित्वा चौदनं चरेत् । मध्वाज्ययुक्तां मुस्तां वा लिहेदाखविषापहम् || ८६ ॥ काञ्चिकेन तु पुन्नागबीजं प्रातः पिबेत् ततः । तैलसिक्तश्चिरं तिष्ठेद् घर्मे त्वाखुविषी नरः ॥ ८७ ॥ पुरातनांस्तु कुक्षिस्थान् वमेदाखुशिशूनपि । पेषयित्वार्कदुग्धेन मुष्टिकोद्रवतण्डुलान् ॥ ८८ ॥ कृत्वापूपं तु तज्जग्ध्वा वमेन्मूषिकजं विषम् । शिरीषपत्रक्वाथाम्भो यवागूं स पुनः पिबेत् ॥ ८९ ॥ पुराणाखुविषार्तस्य शिरोरुङ्मलसञ्चयात् । छर्दी कुष्ठादि शोफाश्च कुक्षिशूलज्वरादिकम् ॥ १० ॥ यदि स्यात् तच्छमायासौ कुर्यादुक्तविरेचनम् । तुण्डीवह्निशिखा वज्रीतोये विकृतिभावितम् ॥ ९१ ॥ क्रमुकं सहताम्बूलं भक्षयेत् तद्विरेचनम् । सागरैरण्डबीजं यत् ताम्बूलं च विषापहम् || ९२ || एतान्याखुविषविरेचकानि । कपित्थाङ्कोलयोः पत्रे शिरीषत्वग्भिरर्कजैः । पुष्पैः क्वथिततोयेन विरिक्तं स्नापयेत् तु तम् ॥ ९३ ।। बिन्द्वशिवामकर्णाढ्य माजेश ममृतस्रवम् । क्षीरे बाप्स्वौषधे न्यस्तं पीतमाखुविषापहम् ॥ ९४ ॥ झण्ठीशो बाहुयुगलरक्ताणे फुर नेन तु । शर्करा दशदिक्क्षिप्ता वृषवक्रनिबन्धनाः ॥ ९५ ॥ [पारः अष्टोत्तरसह्स्रजप।दिति यावत् । नतिर्भगवते हज्ज्री यशपूरी ज भृग- वराहकण्ठरमरव भक्षय सन्तु भो बन्ध आज्ञापयेति हुं फट् । वस्त्रेऽहिग्रस्तवदनं लिखित्वाखुमिमं मनुम् । विलिखेत् परितो न्यस्येद् वृषानुच्चाटयेद् गृहात् ॥ ९६ ||