पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सिद्धविनायकविधानम्] पूर्वार्धे षोडशः पटलः । हैमोदयाद्रिशिखरे नवपुष्करिण्यां रत्नोज्ज्वलत्कनकमण्डपरत्नपीठे । श्वेताम्बुजे सुखनिविष्टमिहेष्टसिद्ध्यै सन्तर्पयेदुषसि सिद्धगणेशमेनम् ॥ ५३ ॥ शक्त्यादिधर्ममुखपीठर्गुणाब्जमध्ये व्योमाम्बुजादुपगतोऽथ यथोपचारम् । अनावृतेस्तु परतोऽष्टगणेशयुक्तो लोकेशदिग्गजयुगावरणोऽभिपूज्यः || ५४ ॥ विघ्नस्तु पूर्वादिविनायकाख्यो वीरश्च शूरो वरदाहृयोऽन्यः । क्षिप्रप्रसादो गजवक्रसंज्ञो महागणेशस्त इमेऽष्टविघ्नाः ॥ ५५ ॥ ऐरावतश्चाप्यथ पुण्डरीकः पूर्वादिदिक्स्थाः कुमुदाञ्जनौ च । ये दिग्गजा वामनपुष्पदन्तौ स्युः सार्वभौमोऽपि च सुप्रतीकः ॥ ५६ ते दानवारीन्द्रचतुर्विर्षाणाः सर्वे क्षरन्तोऽपि च दानवारि । ये पुष्कलं रत्नधनं किरन्तः स्वैः पुष्करैर्भासितपुष्करान्तोः ॥ ५७ ॥ चित्रादिमूर्तौ हृदयाम्बुजे वा तमित्थामिष्टा सगणं गणेशम् । व्रत्याशनः षष्टिसहस्रसंख्यं जपेद् दशांशं जुहुयादथाज्यम् ॥ ५८ ।। सिध्येत् ततो मन्त्रवरोऽस्य नित्यं जपादिनार्थान् लभते समग्रान् । अन्नेन चान्नं सघृतेन हुत्वा विन्देत् कुमारी मधुलाजहोमात् ॥ ५९ ॥ अष्टद्रव्यैरप्यपूपैः फलैर्वा हुत्वा कामान् स्वादुसिक्तैः स विन्देत् । क्षीराज्याभ्यां सिक्तदूर्वाभिरायुः कन्यां लाजैर्वैतसैर्वृष्टिमिष्टाम् ।। ६० ।। साषामार्गैर्ब्रह्मवृक्षैर्जयः स्याद् धान्यैर्घान्यं चोत्पलाद्यैस्तु वासः । क्षेत्रं विन्देत् तत्पलालैर्गुलाक्तैरिछन्ना खण्डैः सर्ववश्यं तु हुत्वा ॥ ६१ ॥ परेतभूमावभिलिख्य तत्तनुं परस्य तन्नाम्नि नियोजयेदसून् । विभीतकैर्लोहिततन्तुवेष्टितैः सराजितैलैर्हवनेन मारयेत् || ६२ ॥ स्मृतो निजैक्येन गणेश्वरोऽसितः करालकालाम्बुदविग्रहध्वनिः । प्रतोलयित्वा निजपुष्करादरिं प्रचाटयेदौहुताशने क्षिपन् ॥ ६३ ॥ समुद्रगासिन्धुजलैस्तदम्भसि स्थितोऽभिषिक्तोऽञ्जलिना ग्रहामयान् । हरेदसौ दुग्धनिशाज्यसैन्धवैर्वचां पिबेन्मन्त्रवदात्मजार्थिनी ॥ ६४ ॥ हृदम्बुजे शक्तिभिरावृतं तु ये सपत्रपुर्यष्टकमूर्तिमण्डले । गणेशमङ्गुष्ठमितं स्मरन्ति ते तरन्ति संसारसमुद्रमश्रमम् ॥ ६५ ॥ १. 'गुपपी' ग. पाठ:. २. '८', ३. २, ४. 'निजास्यसै खपतः +