पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२७० अथवा ईशानशिवगुरुदेवपद्धतौ नागं पश्यन् स चायाति तं गृहीत्वा तु भक्षयेत् ।

सिद्धमन्त्रो भवेत् तं तु दृष्ट्वैव विषनाशनम् ॥ १३९॥

एवं कर्तुमशक्तश्चेन्मातृस्थानेऽथवाम्बुधौ । निशि कृष्णचतुर्दश्यां त्रिलक्षं प्रजपेन्मनुम् ॥ १४० ॥

जुहुयादयुतं सर्पिः क्षीरं मधु च तण्डुलान् ।

[मन्त्रपाद: सिद्धमन्त्रो भवेत् तेन विनियुञ्ज्याद् यथारुचि ॥ १४१ ॥

दष्टमाग्नेयबिम्बस्थं ध्यात्वा करतले स्वके ।

तारं ज्वलन्तं सञ्चिन्त्य दर्शयेत् तं स मूर्च्छति ॥ १४२ ॥

प्रथमार्णं धूम्रवर्णं वाय्वग्निपुरगं स्मरेत् ।

धूपं च दद्यादाविश्य दष्टो भवति निर्विषः ॥ १४३ ।। अथ वायुपुरे कृष्णं द्वितीयार्णं तु धूम्रकम् । सञ्चिन्त्य परदेहे तु विषं सङ्क्रामयेत् ततः ॥ १४४ ॥ पूर्णेन्दुमण्डलगतं तृतीयममृताप्लुतम् । ध्यात्वा तं निर्विषं कुर्यादेवमेव शिरोरुजम् ॥ १४५ ॥

ज्वरांश्चतुर्थिकादींश्च नाशयेन्नात्र संशयः ।
तारहीनत्रिवर्णानि वह्निगेहगतानि तु ।। १४६ ।।

देहे विचिन्तयेद् यस्य मूर्छितैः स पतिष्यति ।

अन्त्याक्षरं सुधावर्षि मूर्ध्नि ध्यात्वास्य तज्जपेत् ॥ १४७ ॥
निर्विषो भवति क्षिप्रं शूलमुद्राप्रदर्शनात् ।

साक्षी कुम्भस्ततः श्वेतः खमग्निर्नयनान्वितः ॥ १४८ ॥ हिरवर्षि खर्व हिरवर्षि ठठ । शुक्लाकल्पामुमां त्र्यक्षामिन्दुगौरां विभूषिताम् । कुम्भच्युतामृतैर्दष्टं सिञ्चन्तीं संस्मरन् जपेत् ॥ १४९ ॥ 9. 'मृ' ख. पाठः. २. 'द्वा' क. पाठः. ३. 'तस्य', ४. 'ल', ५. 'मि' ख. पाठः.