पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६८ ईशान शिवगुरुदेवपद्धतौ दीर्घं खं पार्श्वतारौ च साक्षिसंक्षिपरहस्तथा (?) । अन्ते प्रक्षिप सं चोक्त्वा कनिष्ठाचालनाद्धरेत् ॥ ११६ ॥ गरं संहरेदित्यर्थः । शुक्लपद्मवनं मध्ये प्रफुल्लधवलाम्बुजे । पूर्णामृते तारकुम्भे ध्यायेत् पूर्णेन्दुमण्डले ॥ ११७ ॥ अकारादिकलाभिस्तु स्त्रीरूपाभिः समावृतम् । दष्टं शुक्लं कलानां तु स्तन्यधारा मृताप्लुतम् ॥ ११८ ॥ ध्यात्वा स्वरानेव जपेन्निर्विषीभवति क्षणात् । कामदा सुभगा नीला भोगदा सर्वमङ्गला ।। ११९ ॥ भद्रा भद्रवती सौम्या भोगिनी भगमालिका | कामेश्वरी काममाला सिद्धिऋद्धिश्च वामया ॥ १२० ॥ अमा च षोडश कलाः सुधामृतसमुद्भवाः । सोमोऽमृतमयः साक्षात् स षोडशकलात्मकः ॥ १२१ ॥ द्विभुजाः सौम्यवदनाः शुभाः शुक्लाम्बरादिकाः || १२२ ।। सुधाकलशहस्तास्ता भूषणैर्भूषिताः स्मरेत् । गोमयालेषिते स्थाने वीशार्णान् क्रमशो लिखेत् ॥ १२३ ॥ तत्संबन्धितया रेखाः कृत्वा द्रष्टेन लङ्घयेत् । निर्विषो भवति । [मन्त्रपाद: दष्टं सुधाब्धिनिर्मग्नं ध्यात्वोत्तानं तु शाययेत् । तमाच्छाद्य वस्त्रेण तद्वस्त्रं चन्द्रमण्डलम् ॥ १२४ ॥ सत्य वस्त्रमध्ये तु सानुस्वारं तु खड्गिनम् ॥ १२५ ॥ अमृतस्राविणं ध्यात्वा तत्र स्थानं मुखेषु च । सुसंपूर्णेन्दुबिम्बानि मुड्ढ मुड्ढेत्यमुं पठेत् ॥ १२६ ॥ तद्वस्त्रस्यापकर्षेण दष्टमुत्थापयेत् सुखम् । श्रीकण्ठं हृदि विन्यस्य हां पृष्ठे चाङ्गसन्धिषु ! १२७ ॥ धूं दष्टशिरसि न्यस्तः सद्यो विषविनाशकृत् । झरकाः कर्णेसंयुक्ता सत्सण्ठित्वक् पिनाकवान् ॥ १२८ ॥ १. '६' क. ग, पाट: २. 'न' ख. पाट. ३. ५. के. पाटः. चार्ट:• 13 क. पाठ:. ४. 'डि'