पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६४ ईशानशिवगुरुदेवपद्धतौ मार्गस्योभयत. स्थित्वा पक्षिणोर्विरुतं शुभम् । व्यत्यस्तवदनेनाग्रे रुवतोस्तोरणाह्वयम् || ७५ || अत्यन्तशोभनं विद्याज्जृम्भणं च पुरः शुनाम् | आस्येन भक्ष्यं यत् किञ्चिद् गृहीत्वा वायसो व्रजेत् ॥ ७६ ॥ श्वा वान्यो विहगः शस्तः शस्तं मांसासवेक्षणम् । कन्या सुमङ्गली वेश्या पुष्पं शङ्खस्ताक्षताः ॥ ७७ ॥ पूर्णचापं च शुभदाः सर्वे प्रतिमुखागताः । वामाङ्घ्रेस्ताडनं शस्तं तत्रापि ज्येष्ठिकां विना ॥ ७८ ॥ दक्षिणाङ्ङ्घ्रेस्तदशुभं ज्येष्ठिका तस्य शोभना । क्षुतस्याप्यन्यैरुक्तम्- 9. अग्रे निषेधो नयने निवृत्तिः कण्ठे विनाशः खलु दक्षभागे । पृष्ठेऽर्थसिद्धिस्त्वथ वामभागे कर्णे जयश्चक्षुषि सर्वलाभः ॥ ७९ ॥ [मन्त्रपादः सर्वतः क्षुतमशोभनमादौ गोक्षुतं मरणमेव करोति । यद् बलादथ विनाध्यबलानां वृद्धपीनसितबालकृतं च ॥ ८० ॥ इति । निमित्तानीत्यनिष्टानि ग्रन्थगौरवजादू भयात् । न लिख्यन्ते यदुक्तेभ्यः शुभेभ्योऽन्ये त्वशोभनाः ॥ ८२ ॥ गौलिरुतस्य रवौ विनाशः शशिनीष्टवार्ता कुजे त्वनिष्टं सुहृदागमो ज्ञे । गुरौ हिरण्यं भृगुजे च भक्ष्यं शनौ विरोधो मरणं च राहौ ॥ ८२ ॥ दष्टस्य हृत्सरोजान्तः सानुस्वारं भृगुं न्यसेत् ॥ ८३ ॥ तन्नामार्णानि परितस्तस्योर्ध्वं चन्द्रमण्डलम् । तत्सुधास्रांवि कण्ठे च तादृग् ध्यात्वेन्दुमण्डलम् ॥ ८४ ॥ भ्रूमध्यबिन्दावमृतं बन्ध बन्धेत्युदीरयेत् । एवं सञ्चिन्त्य तु जपेन्नमो भगवतेति च ॥ ८५ ॥ 'शा' ख. पाठः २. 'ते' क. पाठ:●