पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषप्रतीकाराधिकारः] पूर्वार्धे एकोनचत्वारिशः पटलः । रुद्राभिसर्पाजमघासु मूलापूर्वाविशाखासु कुजेऽर्कजेंऽर्के । षष्ठ्यां नवम्यामपि पञ्चदश्यामायां चतुर्दश्यां मृत एव दष्टः (?) ॥६२ ॥ निमित्तानि शुभानीह लोकसिद्धानि सिद्धये । शकुनानि च संसिद्धिं वदन्ति वचनैः शुभैः ॥ ६३ ॥ पूर्वादिदिग्गते दूते फणी कोणेषु मण्डली । दिग्विदिङ्मध्यमाशाभ्यां राजिलो व्यन्तरः क्रमात् ॥ ६४ ॥ मन्त्रिवाक्यात् स्वयं वापि दूतोऽङ्गं यत् तु संस्पृशेत् । तस्मिन् दंशो विसंवादे नाहिः स्यान्नास्ति वा विषम् ॥ ६५ ॥ दूतागमनकाले तु यस्मिन् पार्श्वेऽनिलश्चरेत् । तत्पार्श्वे तु भवेद् दंशस्तस्मिन् दूतागतिः शुभा ॥ ६६ ॥ दष्टाख्याकीर्तनं पूर्वं शुभं सर्पस्य चेन्मृतिः । शुक्ल पक्षेऽमृतं पुंसां दक्षिणेऽन्यत्र वै विषम् || ६७ ।। स्त्रीणां तद्विपरीतेन विपरीतं तथा सिते । • सुधाभागे यथा दंशः साध्योऽन्यत्र भवेन्मृतिः ॥ ६८ ॥ दूतवाक्ये त्रिधा भक्ते मृतिः स्यादक्षरैस्त्रिभिः। एकाक्षराधिके साध्यं द्व्यर्णाधिक्ये विषं न हि ॥ ६९ ॥ शुभग्रहोदयारूढदृष्टयः शुभदास्तथा । पापग्रहाणामशुभं दूतस्यागमनक्षणे ॥ ७० ॥ शकुनाद्यं परीक्ष्यैव व्रजेन्मन्त्री चिकित्सितुम् । सृगालव्याघ्रनकुलचकोरफणिपोत्रिणाम् || ७१ || धान्यानां पूर्णकुम्भानां दक्षिणे दर्शनं शुभम् । पतगाश्च मृगाश्चैव डुण्डुभा वामतः शुभाः ॥ ७२ ॥ दक्षिणांद् वामगश्चाषः काको वामाच्च दक्षिणः । गमने शुभदं काकरुतं गौल्याश्च वामतः ॥ ७३ || प्रवेशे गौलिकायास्तु रुतं दक्षिणतः शुभम् । प्रवेशे दक्षिणगतिः शुभदा काकचाषयोः ।। ७४ ।। १. 'श्या चतुर्दश्यामपि स्' क.. पाठः २. 'भु' ख, पाठः,