पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषप्रतीकाराधिकारः] पूर्वा एकोनचत्वारिंशः पटलः । सहस्रफणिनः केचिदष्टसप्तकषट्शतैः । पञ्चवेदत्रिकद्व्येकशतपञ्च फणैर्युताः ॥ ११ ॥ एतेषां वंशजा येऽन्ये तेषां संख्या न विद्यते । क्रमात् तद्वंशजा ये ते दिव्यसामर्थ्यवर्जिताः ॥ १२ ॥ यत्रतत्रनिवासास्ते सर्पास्त्वेकफणाः स्मृताः । पूर्वकर्मवशात् तेऽपि दशन्ति मनुजादिकान् ॥ १३ ॥ देवतानां प्रकोपाद् वा क्रूरपापनिषेवणांत् । स्वस्थानरक्षणाद् वापि दशन्त्याक्रान्तितो भयात् । १४ ।। मिथः सङ्करसंभूता घोणसा राजिलादयः । आषाढादित्रिमासेषु गर्भं धत्ते हि सर्पिणी ॥ १५ ॥ कार्त्तिके मार्गशीर्षे वाप्यण्डानां विंशतेः परम् । आचत्वारिंशदण्डानि सूते नानाविधानि सा ॥ १६ ॥ तानि सप्तदिनादूर्ध्वं क्षुधार्ता स्वयमत्ति हि । अण्डमेकं द्वयं वा त्रीन् न भक्षयति सा यतः ॥ १७ ॥ उत्पद्यन्ते ततः सर्पास्ते सप्तदिवसे गते । दीर्घराजियुतं स्त्रैणं हैमाभं पुरुषाण्डकम् ॥ १८ ॥ शिरीषाभं तथा षण्डं शुक्लं कृष्णमथापि वा । भिन्ना भवन्ति दशभिर्दिनैर्बोधयुताश्च ते ॥ १९ ॥ एकविंशद्दिनैर्दंष्ट्राश्चत्वारिंशद्दिनैर्गतिः । जायते सूर्यमालोक्य भवन्ति सविषोल्बणाः ॥ २० ॥ मासैः षड्भिः करायामा निर्मोकं प्रजहन्ति (?) च । दीर्घा वृश्चिकजा रौद्रा ह्रस्वाः शान्ताश्च चापजाः ॥ २१ ॥ नद्यादिसङ्गमे शैले चोद्याने देवतालये । निवसन्ति हविर्गन्धा ब्राह्मणाः पद्मिनीषु च ॥ २२ ॥ गृहचत्वरवप्रादौ केतकीसुरभिर्नृपः । गोष्ठवल्मीकविपिनक्षेत्रधान्यगृहेषु च ॥ २३ ॥ १. 'द्र' ख. पाठः.