पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्रैलोक्यमोहनवामनमन्त्राधिकारः ] पूर्वार्धे अष्टात्रिंशः पटलः । दारिद्र्यशमनः पुष्टिश्री सौभाग्यसुखप्रदः ॥ ९० ॥ ध्यानं च- क्षीरोदेन्दुमृणालकुन्दधवलः पद्मेन्दुबिम्बाननो हस्ताभ्यां दधिभक्त पूर्णचषकं कुम्भं च पूर्णामृतम् । बिभ्रन्मौलिविचित्रहारकंटकाद्या भूषितः कौस्तुभी ध्येयोऽन्नाधिपतिः प्रसन्नवदनः पीताम्बरो वामनः ॥ ९१ ॥ साधकायान्नपानाद्यं प्रयच्छन्तमनुस्मरन् । अयुतं तु जपेन्मन्त्रं पुरश्चरणसिद्धये ॥ ९२ ॥ दध्योदनं तु सघृतमष्टोत्तरसहस्रकम् । जुहोत्वस्मिन् कलियुगे जपहोमो चतुर्गुणौ ॥ ९३ ॥ सिद्धमन्त्रस्ततोऽन्नाद्यं श्रियं चाप्नोति पुष्कलाम् ।

अन्नं हुत्वान्नवान् व्रीहिशाल्याद्यैस्तु समृद्धिमान् ॥ ९४ ॥
मण्डकैः शतपुष्पाणां बीजैरीतिर्विनश्यति । 

परचक्रभयं राजा शत्रुचोरभयादिकम् ।। ९५ ।। यद् दारिद्र्यभयं चान्यत् क्षुद्ररोगभयं तथा ।

शतपुष्पस्य बीजानां होमात् संशमयेद् ध्रुवम् ॥ ९६॥
दुर्गे वा विषमे मार्गे भये जाते तथा ग्रहे ।

देवं स्मरन् जपन् मन्त्रं दारिद्रयाच्च विमुच्यते ॥ ९७ ॥ त्रैलोक्याक्रमणाकारं त्रायन्तं महतो भयात् । ध्यात्वात्मानं परं वापि तत्तच्छान्त्यै जपेन्मनुम् ॥ ९८ ॥ भित्तौ वाथ पटे वापि शक्तः संपूजयेद्धरिम् । सानेाज्येन वा साज्यदध्योदनेन वा ॥ ९९ ॥ नित्यहोमं यथाशक्ति कुर्वतः श्रीरनुत्तमा । यद्यदुद्दिश्य जुहुयाद् दध्यन्नं घृतसंयुतम् ॥ १०० ॥ तत्तदस्य भवत्येव भक्तस्येह परत्र च । १. 'मकुटाद्या' ख. पाठः. IT २५७