पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रैलोक्यमोहनवामन मन्त्राधिकारः] पूर्वाार्ध अष्टात्रिंशः पटलः । मुद्रेयं पक्षिराजस्य विपक्षाहिविनाशिनी । पूर्वोक्ता योनिमुद्रैव काममुद्रेति कथ्यते || ६४ || मुष्टीकृतकरद्वन्द्वप्रसृताभ्यां स्वमूर्धनि । निधाय ज्येष्ठिकाग्राभ्यां मुद्रा त्रैलोक्यमोहिनी || ६५ ॥ प्रागादिकेसगग्रेषु कोणेष्वग्न्यादिषु क्रमात् । हृच्छिरश्चूलिकावर्महेतीन् देवाकृतीन् यजेत् ।। ६६ || देवाङ्गेभ्यस्तदङ्गानि दीपेभ्यो दीपका इव | लक्ष्मी वाणीं रतिं प्रीतिं कीर्ति शान्ति विभूषिताम् ॥ ६७ ।। तुष्टिं पुष्टिं च पूर्वादिदलाग्रेष्वर्चयेदिमाः । आपीतरक्तगौराभ्यां श्यामा सितशशिप्रभा ॥ ६८ ॥ पद्मवर्णा पिशङ्गा च चामराब्जकरास्तु ताः । प्रागादिदिक्षु तद्वाह्ये सितरक्तारुणप्रभान् ॥ ६९ ।। श्यामं च शङ्खारिगदा मुसलान् स्वास्त्रमस्तकान् । कोणेषु पीतगगनसितकृष्णनिभान् क्रमात् ॥ ७० ॥ शार्ङ्गास्यङ्कुशपाशांस्तु ध्यात्वा स्वस्वाख्यया यजेत् । तद्वाह्यावरणे स्वाशास्थितान् सायुधवाहनान् || ७१ ॥ परिवारैः स्वकैर्युक्तान् दश शक्रादिकान् यजेत् । अथ तद्बाह्यावरणे - - कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम् ॥ ७२ ॥ शङ्कुकर्णे सर्वनेत्रं सुमुखं सुप्रतिष्ठितम् । कोटिकोटिगणाधीशानसिखेटकरानिमान् ॥ ७३ ॥ २५५ भूषितान् मकुटाद्यैश्च दिव्यमाल्याम्बरान् यजेत् । पिङ्गलश्मश्रुकेशान्तं श्यामवर्णं चतुर्भुजम् ॥ ७४ || शङ्खचक्रगदाहस्तं नासान्ते तर्जनीकरम् । विष्वक्सेनं च संपूज्य देवं संपूजयेत् ततः ॥ ७५ ॥ ओमर्थ्यं कल्पयामीति शिरस्यर्ध्यं प्रदाय तु । तथा पाद्यं चरणयोरेवं चाचमनादिकम् ॥ ७६ ।। १. 'ह्य' क. पाठ:.