पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ शङ्खचक्रधरं शार्ङ्गकामपञ्चेषुधारिणम् । आराध्य गन्धपुष्पाद्यैरथ स्मृत्वा हृदम्बुजे ॥ २८ ॥ परं ज्योतिरनिर्देश्यमानन्दं मनसार्चयेत् । अस्त्रक्षालितपात्रेऽर्घ्यमापूर्य हृदयेन तु ॥ २९ ॥ स्मरवीजं न्यसेत् तस्मिन् यजेच्च कुसुमादिभिः । मन्मथाय विद्महे कामदेवाय धीमहे, तन्नो गन्धर्वः प्रचोदयात् । अनया स्मरगायत्र्या स्पृष्ट्वा द्रव्याणि शोधयेत् ॥ ३० ॥ धेन्वामृतीकृतं त्वर्घ्यं रक्षितं चक्रमुद्रया | तज्जलैः स्वशिरः प्रोक्ष्य पूजाद्रव्यं तथा क्षितिम् ॥ ३१ ॥ २५२ पातालमूलादारभ्य शक्तिं चाधारसंज्ञिताम् । चतुर्भुजां शंखचक्रकृताञ्जलिपुटां स्मरेत् ॥ ३२ ॥ पातालानामधःकूर्मं रैक्तं शेषं च पाण्डरम् । कृताञ्जलिं भूषिताङ्गं चक्रलाङ्गलधारिणम् ॥ ३३ ॥ हलमुसलधरं वा । नीलाब्जाभां भूषिताङ्गीं नीलोत्पलकरां भुवम् । ततः सिंहासनं हैमं धर्मादीन् सितविग्रहान् ॥ ३४ ॥ कृष्णवर्णानधर्मादीन् मध्ये सत्त्वादिकान् गुणान् । शुक्लं पद्मं च तन्मूलकन्दनालेष्वनुक्रमात् ॥ ३५ ॥ मायां विद्यां कलातत्त्वं श्यामशुक्लहरिद्द्युति | सोमसूर्याग्निबिम्बानि तारस्वाख्यानमोऽन्तकम् ॥ ३६ ॥ पूजयेदिति यावत् । ओं परमस् भग, सौभाग्यकर, अप्रतिरूप, केशव स्मर हुं फट् त्रैलोक्यमोहनासनाय नमः - [मजप ९ि: वायव्यकोणादीशान्तं गणेशं च सरस्वतीम् । गुरुपक्तौ यजेदेतान् नारदं नलकूबरम् || ३७ ॥ गुरुं परात्मकगुरुं परमेष्ठिगुरुं तथा । द्विभुजान् पूर्वसिद्धांश्च ध्याननिष्ठान् समर्चयेत् ॥ ३८ ॥ १. 'न्यसेञ्च', २. 'श' ख. पाठः, ३. 'सि' क. पाठः