पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्रैलोक्यमोहनवामन मन्त्राधिकार : ] पूर्वार्धे अष्टात्रिंशः पटलः । १५.१ जम्याय ठठ | नन्दकखड्गाय नमः । शराय ठठ । भूतग्रामाय विद्महे च- सुर्विधाय धीमहें तन्नो ब्रह्मा प्रचोदयात् ठठ । संवर्तकमुसलाय पोथय हुं फट् ठठ | पाशबन्ध आकर्षय हुं फट् ठठ । अङ्कुश कड्ढ तर्ज ठठ । एवमिष्ट्वायुधान्यष्टौ ओं पक्षिराजाय ठठ | अनेन गरुडं यजेत् । अथ स्नात्वा तु विधिवन्नैत्यकोक्तप्रकारतः ॥ १९ ॥ गत्वा यागालयद्वारं क्षालिताङ्घ्रिकरः सुधीः । आचान्तः पूजयेद् द्वाराद् बहिः पीठगतान् गणान् ॥ २० ॥ वैनतेयादिभ्यः समस्तविष्णुपरिवारेभ्यो नमः । प्रांग्द्वारपीठयोर्मध्ये क्षेत्रेशं स्वाख्यया यजेत् । धातारं च विधातारं शुक्लकृष्णौ चतुर्भुजौ ॥ २१ ॥ शङ्खशक्रगदाहस्तौ सविस्मयकरौ यजेत् । मध्ये गङ्गां च यमुनां निधी द्वारोर्ध्वपार्श्वयोः ॥ २२ ॥ शङ्खपद्मौ धनं भूरि स्रवन्तौ शुक्ललोहितौ । ऊर्ध्वोदुम्बरमध्यस्थां द्वारलक्ष्मीं यजेत् ततः ॥ २३ ॥ ओं शार्ङ्गाय सशराय नमः । " नाराचास्त्रमिति क्षिप्त्वा विघ्नान् निस्सार्य वाग्यतः । प्राकारमस्त्रतः कृत्वा समासीनो निजासने ॥ २४ ॥

विधाय भूतशुद्धिं च शोषणादित्रयं तथा । 

गुरुं स्मृत्वा त्रिधास्त्रेण करशुद्धिं विधाय तु ॥ २५ ॥

सकृन्मूलेन संमृज्य चाङ्गान्यङ्गुलिषु न्यसेत् ।
अङ्गुष्ठादिकनिष्ठान्तं नेत्रं च तलयोस्ततः ॥ २६ ॥
मूलेन व्यापकं देहे विन्यस्याङ्गानि षट् क्रमात् ।
ध्यात्वा प्रद्युम्नमात्मानं रक्तं रक्ताम्बरादिकम् ॥ २७ ॥

'वा' ख. पाठः २. 'सि', ३ 'रून् स्मृ' क. पाठः,