पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२५० ईशानशिवगुरुदेवपद्धतौ दधि क्षीरं च शुक्लानं द्वादश द्वादशाहुती: 1

एकैकमङ्गमन्त्राणां पलाशसमिधां शतम् ॥ ७ ॥ 

शुक्लाक्षतांस्तिलैर्मिश्रान्न् सहस्रं घृतसेचितान् । ततस्त्रिमधुराक्तानि पुष्पाणि च फलानि च ॥ ८ ॥

दधीनि ब्रह्मसमिधो जुहुयात् तु शतं शतम् ।

पूर्णां हुत्वा ततो विप्रान् शक्त्या सम्पूज्य भोजयेत् ॥ ९ ॥

ततः सिध्यति मन्त्रोऽयं ध्यानपूजाहुतादिभिः ।

ध्यानं च- आधारशक्ति कूर्म च शेषं भूयोगपीठके ॥ १० ॥

धर्मादीन् कन्दनालाब्जसूर्यसोमाग्निमण्डलैः ।
पत्रादींस्त्रिगुणव्याप्तावात्मादित्रयकर्णिके ॥ ११ ॥
अब्जेऽस्मिन् गरुडारूढं सिन्दूरारुणविग्रहम् । 

अष्टबाहुमुदाराङ्गं सुकुमारं स्मिताननम् ॥ १२ ॥

सर्वाङ्गसुन्दरं कान्तिलावण्यापूर्णयौवनम् ।
मदाघूर्णितताम्राक्षं शृङ्गाररसविह्वलम् ॥ १३ ॥ 

दिव्यमाल्याम्बरालेपं मकुटादिविभूषणैः । भूषितं कौस्तुभोरस्कं श्रीवत्साङ्कतवक्षसम् ॥ १४ ॥

शङ्खं चक्रं च सशरं शार्ङ्गं खड्गं गदामपि ।
मुसलाङ्कुशपाशांश्च बिभ्राणं क्रमशो भुजैः ॥ १५ ॥
लक्ष्मीं वामोरुनिहितां हेमवर्णां विभूषिताम् ।
मौलिकुण्डलहाराद्येर्वामहस्तधृताम्बुजाम् ॥ १६ ॥
देवं दक्षिणहस्तेन श्लिष्यन्तीं कामविह्वलाम् ।
श्रीवत्सकौस्तुभौ नाम्ना वनमालां च वक्षसि ॥ १७ ॥
पीताम्बरादिकं चान्यन्मौलिं मकरकुण्डले ।

यजेत् स्वनाम्ना ताराद्यं हाराद्याभरणानि च ॥ १८ ॥ महासुदर्शन, चक्रराज, सर्वदुष्टभयङ्कर, छिन्द हन विदारय परम- त्रान् ग्रस भक्षय भूतानि त्रासय हुं फट् इति चक्रं पूजयेत् । जलचरपास्रं-