पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२४६ ५. ‘बृ’, ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः चक्रे चतुर्दिक्षुत्वा क्षुद्रो हुत्वा विनश्यति ।

वेदाङ्गुलैरपामार्गसमिद्भिर्गव्यसेकतः ॥ ८० ॥

हुत्वा क्षुद्रादिनाशः स्याद् विष्णुपञ्चमिरात्रिषु । रौद्रप्राजेशपित्र्यर्क्षे जम्बूकर्णिवोद्भवाः ॥ ८१ ॥ यष्टिः सीमान्तरे स्थाप्या भूः स्वीया स्याद् विधूदये । द्वितालमाश्विनं कीलं क्षेत्राख्याकर्मसंयुतम् ॥ ८२ ॥ सिंहस्थेऽङ्गारके विष्ट्यां क्षेत्रे तदुदये खनेत् । ज्ञेन्द्वोरेकांशगतयोर्मृद् ग्राह्या भूः स्वसाद् भवेत् ॥ ८३ ॥ सुदर्शनेन सर्वत्र जपित्वा कर्म साधयेत् । अश्वत्थोदुम्बरप्लक्षखदिराणां तु सारतः ॥ ८४ ॥

जम्ब्वामलकनिम्बानामश्वत्थस्य च कारयेत् । 

वृषभश्वगजाहींश्च खरसिंहद्विकानपि ॥ ८५ ॥

चक्रं च विष्टयां तद्दिक्षु ग्रामादेः परितः खनेत् ।
सुदर्शनेन संमन्त्र्य सर्वरक्षाकरं भवेत् ॥ ८६ ॥ 

शुक्ले चतुर्थ्यामष्टम्यामेकादश्यां च पर्वणि ।

ईष्वक्षिमुनिदेवानां विष्टिर्यामेऽष्टदिक्षु च ॥ ८७ ॥

कृष्णे तृतीयासप्तम्योर्दशम्यां भौति दिने । ऋतुवेदाहिचन्द्राणां यामे दिक्षूदयः स्मृतः ॥ ८८ ॥

पुनर्नयो नरो नागो नृपो नारिर्नगात् पुनः ।

[ तत्कालविष्टिनाडी स्याद् वर्ज्याः शुक्लादितः क्रमात् ॥ ८९ ॥ वटश्व किंशुको वेणुरश्विवृक्षो विकङ्कतः । घातकी च स्नुहिः कर्णी विष्टिवृक्षाः क्रमादिमे ॥ ९० ॥ क्रमाद् विष्टयुदयेष्वेतान् स्वाशासु परितः खनेत् । पराङ्मुखं स्मरन् विष्टिं सस्थरक्षा कृर्ता भवेत् ॥ ९१ ॥ १. 'छ्या', २. 'इक्ष्यग्निमु', १. 'यो' ख. पाठः. ४. 'यो' क. ख. पाय:. ६. 'तो' न. पाठः