पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सुमन्त्राधिकारः ] पूर्वा सप्तत्रिंशः पटलः । नैर्गुण्डिके खनित्वा तु मृद्ब्राह्या सा स्वभूर्भवेत् । आहिर्बुध्न्ये बुधांशे वा ग्राह्या सिंहोदये तु मृत् ॥ ६८ ॥ तत् तत् क्षेत्रं स्वीयं भवति । क्षुद्राभिचारशान्त्यर्थं पञ्चगव्योक्षितैर्नवैः । अपामार्गैस्तु जुहुयात् तद्भूत्या लेपयेच्च तम् ॥ ६९ ॥ क्षीरवृक्षचतुष्कत्वग्गव्य क्वाथेन सेचयेत् । चक्रमथ्यस्थमात्मानं रक्षायै वा परं स्मरेत् || ७० || चक्रोदरस्थं ग्रस्तं तु दह्यमानं तदग्निना । भ्रामयेच्चापि मनसा मुञ्चत्यविश्य तं ग्रहः ॥ ७१ ॥ अथ रम्ये शुचौ देशे षडरं चक्रमालिखेत् । मध्ये पीतमरा रक्ताः श्यामाः स्युररसन्धयः ॥ ७२ ॥ नेमिः श्वेता बहिः कृष्णकोणं भूमण्डलं ततः । मध्ये तारं च तन्नाम मन्त्रार्णाः स्युररेषु षट् ॥ ७३ ॥ दक्षिणोत्तरयोश्चक्रद्वयमेवं विलिख्य तु । उत्तरे कुम्भमापूर्य सहेमकुसुमादिकम् ॥ ७४ ॥ तस्मिन् सुदर्शनं सम्यगवायेष्ट्वा जपेदपि । याम्ये चक्रेऽग्निमाधाय तत्रावाह्य सुदर्शनम् ॥ ७५ ॥ अथ मार्गसमित्सर्पिस्तिलसर्षपतण्डुलान् । पायसं पञ्चगव्यं च प्रत्येकाष्टसहस्रकम् ॥ ७६ ॥ हुत्वा कुम्भे क्षिपेच्छेषं प्रतिद्रव्यं समन्त्रकम् । अर्धप्रस्थचरोः पिण्डं कुम्भव निधाय तु ॥ ७७ ॥ साध्यं नीराज्य कुम्भेन राशावस्याष्टमे घटम् । कुम्भाद् दक्षिणतो वह्निं परिध्याद्यं च विन्यसेत् ॥ ७८ ओं नमो विष्णुगणेभ्यः सर्वशान्तिकरेभ्यः प्रतिगृह्णन्तु शान्तये नमः । हुतशेषान्धसानेन दशदिक्षु बलिं हरेत् । क्षीरवृक्षमये पात्रे गव्यपूर्णे निधाय तंम् ॥ ७९ ॥ १. "न्या' क. पाठः. २. 'स्तूत्तरे' ख. पाठ:. २४५