पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सुदर्शनमन्त्राधिकारः ] पूर्वार्ध सप्तत्रिंशः पटलः । सर्पिः श्रुतधरो वाग्मी कविः प्राज्ञश्च जायते । ब्राह्मे मुहूर्ते वा लक्षद्वयमभ्यस्य वाक्पतिः ॥ ४२ ॥

अञ्जलिस्थाम्भसा सेकादायुर्लक्ष्मीं च विन्दति 

आज्यक्षीराहुताद् गोमान् वासांसि कुसुमैर्हृतात् ॥ ४३ ॥ हैरण्यशतनिष्केण चक्रं कुण्डे निधाय च ।

आराध्याङ्कोलतैलेन हुत्वा राष्ट्रं स्वसाद्भवेत् ॥ ४४ ॥
त्रिरात्रोपोषितः कृष्णद्वादश्यादि घृतेन च ।

हुत्वा लक्षं निधिं पश्येदथवा महतीं श्रियम् || १५ ||

क्षीराक्तैर्वेतसैर्हृत्वा वृष्टिर्भवति भूयसी ।
बिलद्वारेऽष्टलक्षं तु जपित्वाखिलसिद्धिभाक् ॥ ४६ ॥
पर्वताग्रेऽथवारण्ये वसुलक्षं जपेन्मनुम् ।
अष्टाधिकसहस्रं तु हुत्वाङ्कोलाज्यमादरात् ॥ ४७ ॥ 

आकाशपतितं विन्देद् दिव्यं तु गुलिकाद्वयम् । एकां कट्यां निबध्नीयादेकां तु वदने क्षिपेत् ॥ ४८ ॥ खेचरो वा मनोवेगो युवा स्याच्चिरजीवनः ।

वटाधः कृतिसाहस्रजपाच्चार्कैधसां पुनः ॥ ४९ ॥
हुत्वा तु पञ्चसाहस्रं यक्षिणी वशगा भवेत् । 

चक्रं हस्ततले ध्यात्वा षडुर्णान् षडरेष्वथ ।। १० ।। तज्ज्वालादह्यमानं तु दष्टं स्पृष्ट्वा विषं हरेत् । पुराणदष्टमन्यं वा पञ्चमार्णेन ताडयेत् ॥ ५१ ॥

स्तोभो भवति च स्वस्थमावेशयति च ध्रुवम् ।
मण्डले चतुरश्रे तु चक्रं चूर्णैर्विलिख्य तु ॥ ५२ ॥ 

अरेषु मन्त्रमङ्गानि सन्धिष्वाख्यां ततोदरे । इष्ट्वा तस्मिन् ग्रहग्रस्तं विन्यस्य प्रजपन् मनुम् ॥ ५३ ॥ भस्मना पञ्चमार्णेन क्षेपादाविश्य नश्यति ।

शङ्खमुद्राधरो ध्यात्वा शङ्खाभं च सुदर्शनम् ॥ ५४ ॥

१. 'दू' खा. पाठः. २. 'तु' क. पाठः ३. 'ल' ख. पाठ, २४३