पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

दशनमन्त्राधिकारः ] पूर्वार्धे सप्तत्रिंश: पटलः ।

1. शाकाशी पर्वताग्रे तु लक्षं प्राग्वदनो जपेत् ।

एवं कृत्वा पुरश्चर्यामपामार्गसमित्तिलैः ॥ १८ ॥ 

घृतेन चरुणा चैव जुहुयादयुतं पृथक् ।

जपेदशक्तो द्विगुणं शक्त्या विप्रांश्च भोजयेत् ॥ १९ ॥

पूजां च नित्यं विधिवदरेः कुर्याद्धरेरपि ।

"नैत्यकोक्तेन विधिना स्नानानुष्ठितनैत्यकः ॥ २० ॥
क्षालिताङ्घ्रिः समाचम्य शोषणाद्यैर्वपुः स्वकम् । 

संशोध्य कृत्वात्मयागमिष्ट्वा चक्रं हृदम्बुजे ॥ २९ ॥ तत्र ध्यानं- रक्तं रक्ताम्बराढ्यं स्फुरदरुणमणिद्योतितानेकभूषं दंष्ट्रा शुभ्राट्टहासोत्कटविकटगलद्वह्निजालोग्रवक्रम् ।

शङ्खं चक्रं गदाब्जे मुसलमंपि धनुः सेषु पाशाङ्कुशे द्वे
बिभ्राणं साष्टबाहुं कपिलकचदृशं विष्णुचक्रं नमामि ॥ २२ ॥

हृदि वा स्थण्डिले चित्रे ध्यात्वैवं पूजयेदरिम् । द्वारि चण्डं प्रचण्डं च गङ्गां च यमुनां तथा ॥ २३ ॥ धातारं च विधातारं द्वारलक्ष्मीं प्रपूजयेत् । पुष्पमन्तः क्षिपेदस्त्रं नाराचास्त्रमनुस्मरन् || २४ || अन्तः प्रविश्य वास्त्वीशमिष्ट्वासीनो निजासने ।

अर्ध्यं संसाध्य मूलाङ्गैः पूजाद्रव्याणि कूर्चतः ॥ २५ ॥
अर्घ्याद्भिः प्रोक्ष्य तद्भूमिमस्त्रवप्रं विधाय च ।
आधारशक्तिं कूर्म चाप्यनन्तं पृथिवीमपि ॥ २६ ॥
योगपीठं च धर्मादीन् सूर्यसोमाग्निमण्डलैः । 

आत्मानमन्तरात्मानं परमात्मानमम्बुजे ॥ २७ ॥ १ इष्ट्वा सौदर्शनी मूर्ति ध्यात्वावृबाह्य निधाय च ।

पुष्पाञ्जलिकरः स्वस्माद्धृदब्जाज्ज्योतिरूर्ध्वगम् ॥ २८ ॥

'ने' क पाठः • २४१