पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२४० ईशान शिव गुरुदेवपद्धतौ अस्त्रशुद्धकरः पाण्योर्वर्णान्यङ्गुलिषु न्यसेत् । अङ्गुष्ठादितलान्तं षड् मूलेन व्यापकं तनौ || ७ ||

काक्षिप्राणास्यहृदय गुह्यजानुषु गुल्फयोः ।
तारादिकांस्तु तारान्तान्देहेऽर्णानाष्टसु न्यसेत् ॥ ८ ॥
कण्वश्च नारदो ब्रह्मा कौशिकव्या सगौतमाः । 

प्रत्यर्णमृषयो ज्ञेया इन्द्राग्नी देवते क्रमात् ॥ ९ ॥

अनुष्टुप् च विराडार्या गायत्र्युष्णिगनुष्टुभः ।
छन्दांसि चाथ तत्त्वानि भूम्यादीनीश्वरश्च षट् ॥ १० ॥
ऐन्द्रीं दिशं सुचक्रेण बध्नामीति चतुर्दिशम् ।
ऊर्ध्वामप्यधरां तद्वद् बध्नीयाच्छोटिकास्त्रतेः ॥ ११ ॥

कालचक्राय हुं फट् । गमनागमनाद्यन्ते रक्षायै साधको जपेत् । त्रैलोक्यरक्षकचक्राय ठठ । इममावश्यकादौ च शयनाष्ट्यादिके जपेत् ॥ १२ ॥ तारं हृद्भगवच्छन्दश्चतुर्थ्यांथ सुदर्शनः । फ वा क्रोडे महाबलाय दीप्तरूपाय सर्वतो मां रक्ष महाबलाय ठठ | इमं मन्त्रं जपित्वा तु सकृत् कुर्याज्जपादिकम् ॥ १३ ॥ दुर्गाविघ्नेश्वरगुरुक्षेत्रेशाननलादिषु । विन्यस्य नत्वा पूजाद्यं कुर्वन् सिद्धिमवाप्नुयात् ॥ १४ ॥

चतुर्थमक्षरं बीजं शक्तिरिष्टाक्षरान्तगा । 

पुरश्चरणसिद्ध्यर्थमक्षारलवणाशनः ॥ १५ ॥ विष्णुं सुदर्शनं चेष्ट्वा द्विलक्षं विष्णुमन्दिरे ।

जपेत्ततो जले स्थित्वा लक्षमेकं पयोव्रतः ॥ १६ ॥

नद्यां समुद्रगामिन्यामुदम्बको घृताशनः । लक्षं चाथ हविष्याशी लक्षं वाश्वत्थमूलगः ॥ १७॥ १. 'नि मध्यादी' ख. पाठ:. २. "यः' क. पाठ:. ३. [ मनपाद: ख पाठः ४ 'भवा' क, 'फबा' ग. पाठ:.