पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः सरत्नैश्च गन्धैः सुपुष्पैश्च हेम्ना सुपूर्णान् घटांस्तान् सवस्त्रान् पुरोवत् ।

निवेश्याथ देवं गणेशं तु मध्ये तथैन्द्रादिकुम्भेषु युग्मानि चेष्ट्वा ॥ २५ ॥ विभूष्याथ वस्त्रैश्च गन्धैस्तथेष्टा समूलैस्तदङ्गैः सजीवान् विदध्यात् | जपित्वा तु शक्त्या च हुत्वाभिषिञ्चेत् प्रसिध्येद्धि मन्त्रः स्वभीष्टं च विन्देत् ॥

अन्नेनान्नसमृद्धये तु मधुना स्वर्णाप्तये गोरसै गौसिद्धयै तिलतण्डुलैस्तु जुहुयालक्ष्म्यै घृतेनापि वा ।

दध्ना शर्करया जुहोतु यशसे वाश्वारिकौसुम्भकै

र्वस्त्रार्थ कमलैर्नृपं तु कुमुदैर्दैवीं च तन्मन्त्रिणम् ॥ २७ ॥ आश्वत्थैर्वटजैरुदुम्बरसमित्प्लक्षैस्तु वर्णान् वशे कुर्यान्मोदकपिष्टकैस्तु युवतीर्द्रव्याष्टकैर्वाञ्छितम् ।

संसिध्येल्लवणैश्च वेतसभवैर्वृष्टिर्भवेत् तर्पणा

न्मन्त्रेणाथ चतुर्गुणेन सकलान् कामान् जपैर्वा हुतैः ॥ २८ ॥

इच्छेच्चेद् द्विरदवने जलोपकण्ठे कृत्वादौ समचतुरश्रहोमशालाम् ।
तत्रेष्ट्वा द्विरदमुखं तु मध्यवेद्यामैशान्यां दिशि जुहुयाच्छुभेऽग्निकुण्डे ॥ २९ ॥

समृद्धिमार्गेण जुहोतु वह्नौ तस्मिन् समावाद्य महागणेशम् ।

ततस्तु बीजैरपि चाङ्गमन्त्रैर्हुत्वा पुरस्तादपि मूलतोऽत्र ।। ३०॥ वर्गत्रयेणापि विभज्य मन्त्रं नवप्रकारं तु घृतेन हुत्वा । 

समस्तमन्त्रेण तदर्णसंख्यं हुत्वाष्टभक्ष्यैर्मधुरत्रयाक्तैः ॥ ३१ ॥ भवोद्भवाभावनसंख्यमेतच्छतांशतो ब्राह्मणभोजनं च ।

शक्त्याथ तान् वस्त्रहिरण्यगोभिरिष्वा वटान्तर्द्विरदाः पतन्ति ॥३२॥ तल्लब्धमातङ्गदशांशतोऽस्मै स्याद् दक्षिणा मन्त्रिवराय देया।
ततः सहारैः परिचारकाणां बलिंं च दत्त्वा सहदेवमग्निम् ॥ ३३ ॥
हृदम्बुजे स्वे गगनाम्बुजे वा नियोजयेचेति गजग्रहः स्यात् ।

महागणपतिविधानम्। .. 'ति' क. पाठः. २. 'बा' क. ग. पाठः. ३. 'हा' ख., 'ई' ग. पाठः.