पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मन्त्रपादे महागणपतिविधानम् ] पूर्वार्धे षोडशः पटलः । श्वेतौ च रक्तावसितौ च वेद्यावामोदपूर्वाः क्रमशस्तु विघ्नाः। टङ्काक्षमालोर्ध्वकरद्वयाः स्युर्वाक्कराभ्यां धृतदन्तभक्ष्याः ॥ १२ ॥ शङ्खाब्जसंज्ञौ सितरक्तवर्णौ निधी च तल्लक्षितहस्तयुग्मौ ।

ध्येयो वमन्तौ विपुलं धनौघं परस्परं संमुखयक्षवेषौ ॥ १३ ॥

तीव्रा च ज्वालिनी चैव मोहिनी भोगदा तथा। कामिनी चेति तेजिष्ठा षडामोदादिशक्तयः ॥ १४ ॥

अङ्गैश्च विघ्नैर्निधियुग्मयुक्तैर्लक्ष्यादिभिश्चाप्यथ मातृभिश्च । शक्रादिभिश्चावरणानि चैवं पञ्चैव पूज्यानि यथाक्रमेण ॥ १५॥
पद्माम्बुजाक्षौ पुरतस्तु बिल्वे याम्यां वटाधो गिरिजावृषाङ्कौ।।

पश्चात् तु बोधौ रतिपुष्पबाणौ सौम्ये प्रियङ्गौ च महीवराहो ॥ १६ ॥ पद्मद्वयारिसितशङ्खकरौ पुरोक्तौ पाशाङ्कुशत्रिशिखटङ्ककरावुमेशौ । युग्मोत्पलस्मरधनुःकुसुमेषुहस्तावन्यौ च शालिशुकचक्रगदा दधानौ ॥ १७ ॥ दाम्पत्यं ते प्रार्थयमानाश्चिरसौख्यं विनाधीशं साञ्जलिबन्धाः प्रयजन्ते।

बाह्ये चैषां सायुधवाहा हरिदीशा ध्येयाः सर्वे दिव्यविभूषाम्बरगन्धाः ।।

आधारशक्त्यादिसरोरुहान्तमिष्ट्वा पुरोवन्निजनामधेयैः ।

देवः सपञ्चावरणो यथावत् पूज्योऽङ्गमूलैः प्रथमोपचारैः ॥ १९॥ 

. भित्तौ पटे वा कनकादिबेरे सम्यक् प्रतिष्ठाप्य महागणेशम् ।

संपूजयेत् प्राप्य तु मन्त्रदीक्षां प्राग्वाभिषिक्तस्तु गणेशकुम्भैः ॥ २०॥ . जपेच्चतुर्लक्षमथाष्टभक्ष्यैर्हुत्वा दशांशं त्वथवा स्वशक्त्या ।
स्मृत्वा गणेशं मनसापि चेष्ट्वा सिध्येत् तु मन्त्रोऽस्य समीहितं च ॥ आखुर्हैमः पर्वतकूटप्रतिमः प्रागीशोपान्ते क्षेत्रपतिः स्याद् गणचण्डः ।
पूज्यः प्राग्वद् भक्ष्यहुताद्यैः सकलार्थाः सिध्यन्त्यस्याचार्यपदाब्जाहितभक्तेः ॥ नित्यं यथाशक्तिं जपेश्च मन्त्रं सन्तर्पयेच्चाम्बरचन्द्रतोयैः । 

भक्ष्याघभीष्टं प्रथमाश्रमिभ्यो दद्याद् द्विजेभ्योऽपि च सिद्धिकामः ॥२३॥ चतुर्दिग्दलाग्रे न्यसेच्चापि कुम्भान् प्रधानं च कुम्भं सरोजस्य मध्ये । सदुग्धैश्च वृक्षश्चतुर्भिः पुरोक्तैस्तथा चौषधीभिर्लिपेदम्बुभिश्च ॥ २४ ॥ १. 'झो' स. पाठः. २. 'च' क. पाठ. १. 'तधेन्द्रादिकुम्भेषुयुग्मानि बेष्ट्वा