पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

' अथ षोडशः पटलः। तारश्रीशक्तिकामक्षितिगणपतयो बीजभूताः षडादौ ___चण्डान्तो नान्तडान्तावषडिरथ मरुद्योनिगोऽम्भश्च रक्तम् ।

तोयं वह्निस्तदा त्रिस्तदनु च कथितः सर्वशब्दो जनं मे

मन्त्रो वैनायकोऽयं वशमिति च पदादानयाग्निप्रियान्तः ॥१॥ प्राग्वद् बीजैस्तारकाद्यैस्तु षड्भिर्वेघ्नं बीजं तत् तु दीर्घस्वराढ्यम् । युक्तं स्वामिर्जातिभिः षड् यथावदङ्गानि स्युस्तानि चास्त्रान्तमार्गात् ॥ २॥ ऋषिस्तथोक्तो गणकः ककुप् स्याच्छन्दस्तु गायत्रमितीह केचित् ।।

तदैवतं चापि महागणेशः सिद्धिश्चतुर्वर्गफलावसाना ॥ ३ ॥ भवाभावभावप्रसंख्यं जपेत् तत्समर्थो न चेद् भावभावामसङ्ख्यम् । 

दशांशं च हुत्वा घृतं चाष्टभक्ष्यैर्भवेत् सिद्धमन्त्रो गणेशप्रभावः ॥ ४ ॥ हैमं नानावृक्षषण्डाभिरामं शैलं मध्ये गौलरत्नाकरस्य ।

ध्यायेत् तस्मिन् हेमवप्रावप्रावृतान्तं दिव्योद्यानं चन्द्रकान्तस्थलान्तम् ॥५॥ स्थलेऽत्राथ मध्ये षडश्रे तु पीठे गजास्यं सरोजे पुरोक्ते निविष्टम् । 

जपाभं महान्तं सतुन्दं गणेशं विचित्रैः सरत्नैश्च हरिरुपेतम् ॥ ६ ॥ बीजपूरकगदास्मरहेतीरङ्कुशारिजलजान्यपि पाशम् ।

उत्पलं च कलमानिकर वो यो रदं दशभुजो दधदव्यात् ॥ ७ ॥ सव्यमङ्कमधिरोपितशक्त्या श्वेतपद्मकरया स्ववगूढम् । गौरहारमणिहेमविचित्रैर्भूषणैरलमलङ्कृतगात्र्या ॥ ८ ॥ रक्तगन्धकुसुमाम्बरमाल्यभूषितं सह तया गणनाथम् । 

पुष्करेण कलशं च दधानं साधकोपरि किरद्वसुवर्षम् ॥ ९ ॥ आमोदोऽथ प्रमोदश्च सुमुखो दुर्मुखस्तथा । विघ्नश्च विघ्नकर्ता च शङ्खपद्मनिधी ततः ॥ १० ॥ शक्रामीशानवरुणरक्षोवाय्वश्रगाम्तु षट् । गणेशाः शङ्खपद्माख्यौ निधी याम्योत्तरस्थितौ ॥ ११ ॥

१. 'न्तोढान्तनान्ता व क. ग, पाठः. २. योगिनोऽम्भ' ख. पाठः १. 'क्त', ४. 'व' ग. पाठः,

- - -