पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

.. प्रपञ्चगणपतिः] पूर्वार्धे पञ्चदशः पटलः । अत्रोच्यते कुण्डवरस्य तु प्रागुक्तस्वरूपं गणनाथमिष्ट्वा ।

कुण्डेऽग्निमाधाय पयोघृताभ्यामर्कस्य पुष्पैरपि वालुकाभिः ॥ १२९ ॥ .. क्षौद्रेण चान्नेन पृथक् क्रमेण हुत्वा तु लक्षाण्यथ कुण्डमध्ये ।
वेतालसंज्ञां गुलिकां लभेत तां धारयन् स्यादणिमादिसिद्धः ॥ १२७ ॥ 

. एवं हि खड्गाञ्जनपादुकाद्यं यद् यत् तदिष्टं लभते स्म मन्त्री ।

किं तन्न लभ्यं भुवनत्रयेऽस्मिन् नास्त्यस्य किं वा बहुनोदितेन ।। १२८ ॥ शालिपिष्टकदलीफलमाषक्षोदशर्करसनिस्तुषमुद्गैः । नालिकेरमधुजीरकलोणैर्व्योषचूर्णसहितं घृतसिद्धैः ।। १२९ ॥ मोदकैर्हृदयमोदकगन्धस्वादुभिः प्रतिदिनं निजशक्त्या ।
होम एष किल कल्पकवृक्षो वाञ्छितार्थफलदो हि नराणाम् ॥ १३ ॥ शालितण्डुलसनिस्तुषमुद्गैः सार्धशर्करघृतैरपि सिद्धम् ।। नालिकेरकपिलापयसोर्यत् पायसं हुतमभीष्टदमुक्तम् ॥ १३१ ॥ कदलीपनसाम्रगोस्तनीनां बदराणां मधुरत्रयोक्षितानाम् ।

अपि लड्डुकमण्डकादिकानां हवनं कृष्णतिलैश्च कामदं स्यात् ॥ १३२ ॥ चातुर्थिकार्चनहुते विभवानुरूपं नित्यार्चनं च गगनाजसुधामयाद्भिः। सन्तर्पणं च सकलाभिमतानि पुंसां संसाधयन्ति निखिलान्यपि वाञ्छितानि ॥

ध्यातः शशाङ्कधवलद्युतिरेष देवः स्वैक्येन हस्तचषकामृतवारिवर्षेः । सिञ्चन् विषाणि निखिलानि निहन्ति सद्यो जप्त्वा प्रपञ्चमयविग्रहविघ्नराजः ॥ हृत्पङ्कजेऽभिनवपाण्डरपुण्डरीकस्वच्छाभिरामवपुरिन्दुसहस्रकान्तिः । अङ्गुष्ठमात्रतनुरूर्ध्व॑सुधाम्बुसिक्तो ध्यातश्च मृत्युमपि हन्ति विमुक्तिदः स्यात् ॥

इतीह खलु कीर्तितो मनुरयं प्रपञ्चे यथा _ _तथा च ललितागमे मकुटवातुले तूदितः ।

प्रपञ्चगणनायकम्तु सविधानमन्त्रक्रिय

स्त्रिवर्गविभवार्थिनां कलियुगेऽपि सिद्धिप्रदः ॥ १३६ ॥ ___ इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे प्रपञ्चगणपतिपटलः पञ्चदशः। पार१. जसयामानापार: