पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः अन्नेन चान्नं मधुरैस्तु विन्देत् पलाशकौदुम्बरबोधिजाभिः । प्लक्षोद्भवाभिर्हवनातू समिद्भिः क्रमेण वर्णान् वशयेद् द्विजादीन् ॥ ११३ ॥ बैल्वैः फलैः सरसिजैश्च नृपा वशे स्युः श्वेतोत्पलैर्जनपदा लवणाज्यलाजैः।। कन्याः सलोणमधुना हवनात् स्त्रियोऽन्यान् ग्रामान् निशाहतिलतण्डुलशर्कराभिः॥

राज्ञां तु शत्रुविजयाय विशिष्टदेशे कृत्वा तु मण्डपवरं चतुरश्रशालम् । दिग्द्वारतोरणयुतं समलङ्कृतं तत् सञ्छाद्य सूक्ष्मवसनैः फलपुष्पमाल्यैः ॥ तत् स्वस्तिकाम्बुजगतं गणनाथमिष्ट्वा कुण्डे जुहोतु मधुरत्रितयेन लक्षम् । भक्ष्यैश्च मोदकफलैरपि तद्दशांशं क्षीरौदनैक्षवघृतस्त्रिसहस्रसंख्यम् ॥ ११६॥ मृष्टान्नहेमवसनं प्रथमाश्रमिभ्यो दत्त्वा गवाश्चकनकानि तथैव होतुः।। सन्तर्प्य च द्विजवरांस्त्रिदशानपीष्ट्वा यास्यन् परान् स हि भवेद् विजयी नरेन्द्रः॥.
तेनाभ्यस्ताः शर्कराः सर्पदस्यून् व्याघ्रादीन् वा वारणान् वारयेयुः । 

अग्निं हस्ते धारयेज्जम्भकादीन् रक्षोयक्षान् भूतवर्गाश्च हन्यात् ।। ११८ ॥ आकृष्याथो योषितं नर्तयेद्वा लोकं सर्वं क्षोभयेन्मन्त्रसिद्धः ।।

तेनाभ्यस्तं कज्जलं चन्दनं वा प्रीतिं हृद्यामावहेल्लोचनानाम् ॥ ११९॥
यत् सिद्धार्थैर्मन्त्रितैः प्राक् सहस्रमश्वत्थान्तः स्थापितैः सप्तरात्रम् । पौनःपुन्यं तज्जपात् साधितैस्तैः शत्रून् सर्पाश्चिाटयेत् तत्र स्वातैः ।। १२० ॥ द्वेषयेत् कलिसमिद्भिरथान्यान् वा तुषान्तरितनिम्बदलैश्च । .. चैत्यकानलविभीतसमिद्भिर्मारयेत् सपदि रक्तंविषाभ्याम् ॥ १२१ ॥ अतिरक्तकृष्णमभिचिन्त्य विभुं वनदर्भपुञ्जमभिमन्त्र्य समम् । पुरुषप्रमाणमथ शत्रुपथे विकिरेत् तु रोगमुपयान्त्यरयः ।। १२२ ॥
रसनागतं प्रदहदग्निनिभं प्रतिवादिनो गणपतिं स्मरतु ।।

प्रजपन् मनुं शिततदङ्कुशतो लवनेन तं जयति रुद्धमुखम् ॥ १२३ ।। तृतीयांमुपोप्याथ मन्त्री चतुर्थ्यां स्वशक्त्या तु हुत्वा तथाग्नौ फलाद्यैः । पयोन्नं धृताढ्यं निवेद्यास्य भक्त्या द्विजेन्द्रांस्तथेष्ट्वा स्वभीष्टं स विन्देत् ॥ पयो वाय शाकं समश्नस्तु लक्षं जपेद् यः स सिद्धि समग्रामुपेयात् । द्विजाग्र्यानभीष्टैर्वटूश्चेष्दानैरजस्रं स्वशक्त्या यजेच्चापि विन्देत् ॥ १२५ ॥ १. 'काम' ख. पाठ:. २. A . म. माठ 1. 'रणाद', 'रुणान् खायुः'म.पा. ४. 'व', ५, . .. baram'- ---