पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

प्रपञ्चगणपतिः] पूर्वार्ध पञ्चदशः पटलः ।

एकच्छायापत्यगोक्षीरसिद्धं स्पृष्ट्वाभ्यस्तं तच्चरुं प्राशयेद् वा। पारावारंगामिनीसिन्धुतोये भानुं पश्यन् वा जपन् स्याद्धनेशः॥१०॥ नालिकेरपनसैक्षवरम्भासक्तुलाजपृथुकैर्मधुराक्तैः ।
मोदकैश्च सहितैस्तु समांशैर्होम एष खलु कल्पवृक्षः ॥ १०१ ॥ हुत्वाच्छिद्रानूर्णनाभेस्तु तन्तून् वस्त्रार्थं वा शुक्लरक्तादिपुष्पैः । तत्तद्वर्णान्याप्नुयात् कैरवैर्वा वासांस्यब्जैः शोभनैः शोभनानि ॥ १.२॥ क्षीराज्याभ्यां सिक्तदूर्वासहस्रं हुत्वा नित्यं स्यादरोगश्चिरायुः।
पुष्पैः पुष्टिः स्यात् तिलैराज्यमिश्रैः पीत्वाभ्यस्तं वारि रोगान् निहन्यात् । चतुरङ्गुलमात्रमिताः सुहुताः प्रहरन्त्यमृतालतिकासमिधः । ' दधिमध्वभियुक्तघृतस्नपितास्त्वपमृत्युभयं ग्रहदोषमपि ॥ १०४ ॥
सघृतं ससितं परमान्नहुतं सघृतं तु पयः सह कृष्णतिलैः । 

असिताहनि पिप्पलमूलजपोऽप्यभिमृश्य हरेदपमृत्युभियम् ॥ १०५॥

कलशं तु रवेरुदयेऽजगतं परिजप्य दिवा निशि जागरणात् ।
उदये तु रवेरभिषिच्य जयेद् दुरितान्यभिचाररुजोऽपि हरेत् ।। १०६॥
उदये परिपूर्य तथा कलशं घृतहोमद्रशांशकशेषयुतम् ।
दिनमध्यगते तपने स्नपनात् सुभगस्तु समृद्धिसुतान् लभते ॥ १०७ ॥ सलिलान्नफलादि चरेदमुना परिजप्य तु रोगहरं वचसाम्।
विभवं वितनोति च दत्तमिदं प्रियकूर्च नथो जनरञ्जनकम् ।। १०८॥
ब्राह्ये काले पर्वणि क्षीणचन्द्रे पाद्मे पत्रे कापिलं गोमयं खे।
लब्ध्वाभ्यस्तं चायुतं तन्निखातं द्वारे रक्षेद् रोगचोराग्न्यहिभ्यः॥ १०९॥ तद्वद् वह्नौ गोमयाद् भस्म सिद्धं सापस्मारान् क्षुद्रभूतग्रहादीन् ।
हन्याद् रक्षां चावहेच्छूकरं तन्मन्त्रालब्धं चन्दनाद्यं च वश्यम् 

तिस्रो रात्रीः प्रागुपोष्योपरागे ब्रह्मीसर्पिस्ताम्रपात्रे वचायाः । चूर्णोन्मिश्रं हंसवागीश्वरीयुङ्मन्त्रेणाप्तं वाग्विलासं विधत्ते ॥ १११॥ वृष्टिर्भवेद् वेतसजाभिरिष्टा त्रिपत्रजाभिश्च सताः समिद्धिः ।

हुत्वा कणैर्वारयतीह वृष्टिं तथार्कपुष्पैर्मधुरै जयं च । ११२ ॥

1. रक्षाद्वाव' ५., 'रक्षा चालभेत' ग. पा. २. 'यं' क. पा.