पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईंशान शिवगुरुदेवपद्धतौ पञ्चोपचारैस्त यथोपपत्त्या स्वैर्नामभिः पूजनमुक्तमेषाम् | बह्वावपीत्थं सगणं गणेशं सन्तपेयेदाज्यनिवेद्यशेषैः ॥ ८८ ॥ मुद्रास्तु शङ्खारिमुखाः प्रदर्श्या बाहुं मुखे हस्तिकरोपमानम् । विन्यस्य सङ्कुञ्चितमध्यमामङ्गुष्ठयुक्तं गणराजमुद्राः ॥ ८९ ॥ ततो यथाशक्ति जपेच्च नित्यं जपं च पूजां चुलुकोदकेन । निवेदयेदङ्घ्रिसरोरुहेऽस्य क्रमेण मन्त्रैरिह वक्ष्यमाणैः ॥ ९० ॥ [मन्त्रपाद: गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवति मे येन त्वत्प्रसादात् त्वयि स्थिता ॥ ९१ ॥ यत्किञ्चित् कुर्महे देव! सदा सुकृत दुष्कृतम् । • तन्मे शिवपदस्थस्य भुङ्क्ष्व क्षपय शङ्कर ! ॥ ९२ ॥ शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् । शिवो जयति सर्वत्र यः शिवः सोऽहमेव तु ॥ ९३ ॥ येयं पूजा कृता देव ! जपहोमान्विता मया । प्रसीद प्रतिगृह्णीष्व सिद्धिमिष्टां प्रयच्छ मे ॥ ९४ ।। ततः समाधाय हिरण्यरेतसं यथोक्त संस्कार विशेषसंस्कृतम् । द्विजस्तु हुत्वाग्निमुखं च तन्मुखे गणेशमावाह्य जुहोतु सिद्धये ॥ ९५ ॥ धवलकुसुमगन्धः पौर्णमास्यादि हुत्वा घृतगुळमधुयुक्तं पुण्डरीकायुतानि । घृतमधुपयसा वा श्रीफलैरर्धलक्षं धनपतिरिव लक्ष्मीमक्षयां विन्दतेऽसौ ॥९६॥ शुक्लां तु प्रतिपदमादितस्त्रिरात्रं वोपोष्य त्रिमधुरपङ्कजैश्चतुर्थ्याम् । हुत्वाग्नावयुतमथाधिकं च लक्षं लक्ष्मी वा निधिमपि पश्यतीति सत्यम् ॥९७॥ नन्द्यावर्तैर्वा भगर्क्षे सहस्रैः पञ्चम्यां वा पुण्डरीकाच्छपुष्पैः । द्वादश्यां वा शुक्लपर्वण्यथैवं हुत्वा वेतैः पङ्कजैः स्याद् धनेशः ॥ ९८ ॥ नित्यं प्राह्णे बोर्ध्वबाहुर्जपित्वा यावल्लक्षं सूर्यदृष्टिर्धनी स्यात् । उत्पाट्याथोदुम्बरं बाष्यशेषं हुत्वा लक्ष्मीं विन्दते मण्डलेन ॥ ९९ ॥ १६', २. 'यो यजति क. पाठः- २. 'च्छां' ख. पाठः.