पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

प्रपञ्चगणपतिः पूर्वार्धे पञ्चदशः पटलः ।

बिल्वस्याधः पद्मगतौ श्रीकमलाक्षौ शर्वो गौरी दक्षिणतः पिप्पलमूले। न्यग्रोधाधः कामरती पश्चिमतस्तां सौम्ये क्रोडो भूश्च तथोदुम्बरमूले ।। ७९॥ पद्मौ शङ्खं चक्रमथो टङ्कवरैणौ ध्येयाः पाशं चाकुशपुष्पेषुघनूंषि । विभ्राणास्ते तूत्पलपूगोत्थगदारीन् शाल्यग्राली कल्पलतेन क्रमशोऽमी ॥ ८॥

श्रीमुकुन्दादयोऽष्टौ द्वन्द्वशः क्रमेणोकराभ्यां पद्मादीन्यायुधानि बिभ्राणाश्चाधःकराभ्यां बद्धाञ्जलिपुटा ललितवेषामरणाद्यलङ्कृता मिथो दाम्पत्यप्रीतिमविच्छिन्नां चिराय प्रार्थयन्तो गणेशाभिमुखं पद्मेषु स्थिता ध्येयाः स्युरिति यावत् ।

दाम्पत्यानां मध्यविदिश्वप्सरसोऽन्तर्गन्धर्वा (द्या)श्चाप्यथ विद्याधरसिद्धाः। वह्नयाशाद्यं वादितगीतं सहनृत्तं तन्वानास्ते खेष्टफलाप्त्यै खलु चिन्त्याः ।। तेषां बाह्ये वेदवतुर्गोपुरसंस्थो ब्राह्मया युक्तः कुण्डिकजप्यावलिपाणिः । पद्मासीनः पुस्तककुम्भौ च दधत्या शुक्लाकल्पः पङ्कजभूः स्यादभिचिन्त्यः ।।

तत्र गोपुराणां मध्ये कोणेष्वाग्नेयादिषु सनकादयो दक्षादयो वालखिल्याः सप्तर्षयश्च यथाधिकारं ध्यायन्तः सुखासीनाः स्मर्तव्याः । तृतीयहारे त्वथ लोकपालान् यजेत् स्वदिक्स्थान् सगणान् सवाहान् ।

याम्ये पितृनम्बुपतौ च नागान् सौम्ये धनेशं सह यक्षवृन्दैः ।। ८३ ।। चतुर्थकक्ष्यानिलयांस्तु दैत्यान् सदानवांस्तान् ससुतान् सदारान् ।
यजेद् ऋषीनप्यथ पञ्चमी या वृतिस्तु तस्यां मरुतश्च सर्वान् ।। ८४ ॥ षष्ठयां वृतावुत्तरतो गुरुं च क्षेत्रेशमभ्यर्च्य नवग्रहांश्च । 

मध्ये रविं दिक्षु शशिज्ञधिष्ण्यैः शुक्र कुजाद्याननलादिकेषु ।। ८५ ॥

तस्यां ग्रहान् स्कन्दमुखांश्च भूयो भूतानि मातृश्च यजेद् यथावत् । दिव्याधिवर्षाम्बुधिवासिनो ये सकिन्नरास्तेऽन्त्यवृतौ विचिन्त्याः ॥.८६ ।। एवं बहिः सप्त यथोक्तकक्ष्यावासास्तु ये दम्पतिकल्पवृक्षाः ।
देवादयः प्रोक्तगणा यथावत् पूज्या गणेशार्चनतत्परास्ते ॥ ८७॥

1. 'स्तः', २. 'तः' क. पाठः. ३. 'क्ष्यांस्तुल' स. पाल, ५. 'स्तु देयं प