पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः

सत्पुष्पदूर्वाङ्कुरशेखरः सन् गन्धेन कृत्वा तिलकं ललाटे । 

पूर्वोत्तरस्यां दिशि भक्तिनम्रः पञ्चोपचारेण गुरून् यजेत ॥ १९ ॥ ओं गुरुभ्यो नमः । ओं परमगुरुभ्यो नमः । ओं परमेष्ठिगुरुभ्यो नमः । ओं पूर्वाचार्यगुरुभ्यो नमः । ओं महापूज्यपूर्वसिद्धेभ्यो नमः ।

ते रक्तमाल्याम्बरगन्धभूषाः स्वलकृताः पङ्कजविष्टरस्थाः । 

सर्वे च सालम्बनयोगनिष्ठाः प्राप्ताखिलेश्वर्यगुणाष्टकार्थाः ॥ ७० ॥ अथोपर्यापटलोक्तमार्गादावाहनस्थापनसन्निधानैः ।

निरोधनं चाप्यवकुण्ठनान्तं षड्भिस्तदङ्तगैः क्रमशो विदध्यात् ।। ७१॥ अर्घ्यं च पाद्याचमने हृदास्मै देयाश्च गन्धाक्षतपुष्पधूपाः । 

स्नानं षडङ्गैरपि मूलयुक्तैर्मन्त्रैश्च सूत्रैरपि वैदिकैः स्यात् ।। ७२ ॥ वस्त्राणि माल्यानि च भूषणाद्यं गन्धाक्षते चाप्यथ धूपदीपौ ।

हृदैव दद्यान्मुकुरं च नेत्रान्मूलेन नैवेद्यमपि प्रदेयम् ।। ७३ ।। तच्चोत्तमादुत्तमपूर्वमार्गाच्चतुर्विधानाज्यफलोपदंशैः ।
युक्तं दधिक्षौद्रसितोपलाज्यः सलड्डुकर्मोदकमण्डकायैः ।। ७४ ।।
शीतं जलं साम्बु च नारिकेलं सक्तूंश्च लाजान् मधुरान् गुलाक्तान् । पाण्योर्जलं चाचमनं च दत्त्वा ताम्बूलमष्टाङ्गयुतं निवेद्य ।। ७५ ।।

फवोडषां विद्महे वक्रतुण्डाय धीमहि तन्नो गणपतिः प्रचोदयात् ।

गायत्रीयं विघ्नराजम्य योज्या नैवेद्यादौ जप्यहोमादिके च ।
स्तुत्वा स्तोत्रदण्डवच्चापि नत्वा कक्ष्या संस्थाः पर्षदश्चात्र पूज्याः ॥ ७६ ॥ पद्मो महापद्मनिधिश्च पूर्वे द्वारेऽथ याम्ये मकरश्च कूर्मः ।
पश्चान्मुकुन्दो निधिरप्यनन्तः पूज्यस्ततो नीलनिधिश्च शङ्खः ।। ७७ ॥ अन्तर्हरेि बाह्यतो मण्डपस्य प्राच्यां याम्ये पश्चिमे चोत्तरे च ।
स्वर्णाकाराः कल्पवृक्षास्तु पूज्याश्चत्वारस्ते रत्नचैत्यैर्निबद्धाः ॥ ७८ ॥
ते च बिल्वाश्वत्थवटोदुम्बराकाराः कल्पवृक्षा इति यावत् ।

१. 'भूषणः: स्व', १. 'नालिकेरं स', ३. 'फवोडषाशल वि' ख, 'बोडयां वि' ग. पाठः. ४. 'च' ग. पाठः,