पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ षट्त्रिंशः पटलः । तारं च हृद्भगवते कुम्भदीर्घानलो वियत् ।

भुजङ्गो वामकर्णाढ्यो दीर्घं पार्श्व ततो मरुत् ॥ १ ॥ 

तिस्रो व्याहृतयः पार्श्व तये भूपतिपूर्वकम् । स्वं मे देऽथ वियद्दक्षनेत्रं दापय ठद्वयम् ॥ २ ॥ महावराहमन्त्रोऽयमृष्याद्यं पूर्ववत् स्मृतम् ।

व्याहृत्याद्यक्षरं बीजं ताभिरेवाङ्गकल्पना || ३ || 

जातियुक्ता व्याहृतयस्तिस्रस्तु हृदयादिकाः ।

महर्जनौ स्यात् कवचं तपः सत्येऽस्त्रमीरितम् ।। ४ ।।
कराङ्गुलिषु चाप्येवं व्याहृतीः सप्त विन्यसेत् ।
मूलेन व्यापकं चाङ्गान्यङ्गेषु प्रणवादिकम् ॥ ५ ॥
पुरश्चरणसिद्धयर्थं लक्षं व्रत्याशनों जपेत् !
कालाम्बुदचयप्रख्यं वराहवदनं विभुम् ॥ ६ ॥

चतुर्भुजं शङ्खचक्रगदाभयवरप्रदम् । त्रैलोक्यपूर्णवपुषं सुस्थितं पङ्कजासने || ७ || किञ्चिदुत्थानपोत्रोत्थदंष्ट्रासीनवसुन्धरम् । श्रीवत्सकौस्तुभोरस्कं मकुटादिविभूषणैः ॥ ८ ॥ भूषितं पीतवसनं स्वैक्यं ध्यात्वा जपादिषु । पूजये. मानस द्रव्यैः प्रतिमादिषु चार्चयेत् ॥ ९ ॥ यां भूमिमिच्छेत् संप्राप्तुं तां मृदं मधुरै स्त्रिभिः ।

भौमवारे गृहीत्वा तु जुहोतु मनुनामुना ॥ १० ॥ 

सप्तभौमदिनेष्वेवं द्विगुणं त्रिगुणं तु वा । हुत्वा तां लभते भूमिं नित्यं जप्यार्चनेन च ॥ ११ ॥ उक्तयोगेषु तां मृत्सां गृह्णीयाद् भक्षयेज्जपन् । आत्मसात् सा भवेद् भूमिः क्षेत्रद्रोहो विनश्यति ॥ १२ ॥

किमत्र बहुनोक्तेन ग्रन्थगौरवकारिणा ।

2 १, ' त सिद्धान्तयः ' २. 'दि' ख. पाठः. ३. 'ज्ज' क. ख. 'पाठ: .. 'नो भवत्', ५. 'पा' ख. पाठः .