पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

गृह रिमत्राधिकार : ] पूर्वार्धे पञ्चत्रिंश: पटल: 1 हुतैः पद्मायुतैर्लक्ष्मीं फलैर्बेल्वैश्च विन्दति ॥ १७० ॥

यां वा भुवं कामयते योगे वाराहसंज्ञिते ।
तां तु प्रदक्षिणीकृत्य हुत्वा ज्योतिष्मतीघृतम् ॥ १७१ ॥ 

संवत्सरान्तं तां भूमिं लभते नात्र संशयः ।

कृष्णाष्टम्यां शुक्रवारे नागयोगस्तु मैत्रभे ॥ १७२ ॥ 

सा मुहूर्ते सार्पर्क्षेै करणे नागसंज्ञिते ।

संयोगो नागयोगोऽयमथवा कारणर्क्षयोः ॥ १७३ ॥
पातालसाधनार्थाय दशलक्षं पयोघृतम् । 

हुत्वा पातालवासिभ्यः प्रभूतं लभते धनम् ॥ १७४ ॥

रसं रसायनं वा घटिकां वा स विन्दति ।
छायायां वटवृक्षस्य हुत्वा ज्योतिष्मतीघृतम् ॥ १७५ ॥
अणिमादिगुणान् दिव्यानाप्नुयान्नात्र संशयः । 

आकाशगमनं वाञ्छन् तैलेनाङ्कोलजेन तु ॥ १७६ ॥

ज्योतिष्मत्याश्च लक्षाणां त्रीणि त्रीणि जुहोति च । 

त्रिरात्रोपोषितः पश्चाज्जपेन्मन्त्रं दिनत्रयम् ॥ १७७ ॥ रात्रौ समुद्रगामिन्यां कण्ठदघ्नोदके स्थितः । जपेत् पञ्चसहस्राणि ततस्तत्सलिलागतम् ॥ १७८ ॥ फलं वटस्य गृह्णीयान्निश्शङ्को भक्षयेत् तु तत् । आकाशगामी स भवेत् दीर्घायुर्नवयौवनः ॥ १७९ ॥

इत्थं नृसिंहमनवोऽथ यथाप्रधानान्
कल्पान् विचार्य बहुधा सुबहुप्रकारान् ।
सार्चविधानविनियोगविशेषयुक्ताः

सन्दर्शिता नृहरिभक्तिमतां यथार्थम् ॥ १८० ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे मन्त्रपादे नृहरिमन्त्रपटलः पञ्चत्रिंश: । १. 'तन्त्रबारे' क. पाठः २३३ FF