पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२११ १. ईशानशिवगुरुदेवपद्धतौ [मन्त्रपाद: ऋषिस्तु वामदेवोऽस्य विराट्च्छन्दोऽस्य दैवतम् ।। १५७ ॥ विष्णुर्द्वादशसाहस्रं पुरश्चर्याकृते जपेत् । तद्दशांशं तिलाज्याभ्यां हुत्वा सिद्धमनुर्भवेत् ॥ १५८ ॥

मन्त्रस्मरणमात्रेण सर्वे नश्यन्त्युपद्रवाः ।
ध्यात्वा नृसिंहं देवेशमनुष्टुप्प्रोक्तमार्गतः ॥ १५९ ॥ 

संपूज्य मन्त्रं तु जपेत् सर्वान् कामानवाप्नुयात् । युद्धे विजयमन्विच्छन् हुत्वा तेनायुतं घृतम् ॥ १६० ॥ कृतिवारं जपित्वामुं युद्धे विजयमाप्नुयात् । मन्त्रिणं मन्त्रसन्नद्धतनुं स्वैक्यं नृकेसरिम् ॥ १६१ ॥ भूतप्रेतपिशाचाद्या व्याघ्रसर्पादयस्तथा । शत्रुचोरादयश्चापि नोपसर्पन्ति तं भयात् ॥ १६२ ॥ .

जपित्वाष्टोत्तरशतं नाशयेत् तु मसूरिकाम् ।
स्वैक्यं ध्यायंस्तु नृहरिं पश्यन् घोरेण चक्षुषा ॥ ११६ ॥

जपित्वा दशसाहस्रमपस्मारं विनाशयेत् । तद्वन्महाज्वरं हन्याद् विंशत्या नेत्ररोगनुत् ॥ १९४ ॥

त्रिपञ्चकजपध्यायी विषाणि जगतीजपात् ।
लक्षण कुष्ठं हरति यक्ष्माणं च विनाशयेत् ।। १६५ ।।
नन्द्यावर्तैर्हविष्याशी साज्यैर्हुत्वाप्नुयात् सुतम् । दधिमध्वाज्यसिक्ताभिर्दूर्वाभिरपमृत्युजित् ॥ १६६ ॥
पौर्णमास्यादितोऽनेन त्रिवारं जपितं घृतम् । 

अपौर्णमास्यां प्राश्नीयान्महामेधास्य जायते ॥ १६७ ॥ चतुर्विंशतिवारं तु जपित्वा स्यादू वशीकरम् । आज्येनाष्टसहस्रं जुहुत्वा तन्नामसंयुतम् ।। १६८ ।

अथाकर्षणकामस्तु जुहुयाद् गौरसर्षपैः ।
तैलाक्ता समिद्भिस्तु कृष्णाष्टम्यादितो निशि ॥ १६९ ॥
कृष्णाष्टम्यन्तहोमेन शत्रुं मारयति ध्रुवम् ।

'बेत् ॥ ना'. ग. पाठः.