पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वार्धे पञ्चत्रिंशः पटलः । मन्त्रस्यास्य सकाशे तु मन्त्राः प्रतिहताः परे । भस्मसाद् यान्ति भूतानि पिशाचाद्या न संशयः ॥ १५३ ॥ पुरश्चर्यां विनाप्येष सिध्येद् भक्तस्य वै जपात् ।

विषरोगग्रहारिभ्यः पीडा सद्यो विनश्यति ॥ १५४ ॥ 

लक्षमात्रजपात् सर्वे शमनं यान्त्युपद्रवाः । अनुष्टुप्प्रोक्तमार्गेण विनियोगाश्च कीर्तिताः ॥ १५५ ॥

वाराहस्य तु ये प्रोक्ता विनियोगाः परत्र तु । 

त एवास्यापि नृहरेः कोपशान्त्यै च तं जपेत् ॥ १५१ ॥ तारं + हृद्भगवते मेषोन्तायपदं तथा । सहस्रशीर्षाय क्षीरोद्रार्णवशायिने शेषभोगपर्यङ्काय गरुडवाहनाय वासुदेवाय नमः । पीतवाससे वासुदेवाय संक्रान्त प्रद्युम्नानिरुद्ध हयशिरो-. वराह नारसिंह वामन त्रिविक्रम रामराम कृष्ण वरप्रद नमोऽस्तु ते । असुरदैत्यदानवयक्षराक्षसभूतप्रेतपिशाच कूश्माण्डापस्मारसिद्धयोगिनीडाकिनी - -रिटिघृणिब्रह्मराक्षसविनायक पूतनारेवतीस्कन्दपुरोगानुग्रहानार्यग्रहनक्षत्रग्रहानेतानन्यांश्च महाग्रहान् हन दह पच मथ प्रमथ गृह्ण आवेशय विध्वंसय बित्रासय विद्रावय सर्वायुध चक्रेण गदया वज्रेण शूलेन भस्मीकुरु सहस्रबाहो सर्वप्रहरणायुधों नमः । ओं जय विजय अनन्तापराजिताप्रतिहत सहस्रनेत्र ज्वल प्रज्वल विश्वरूप मधुसूदन महापुरुष वैकुण्ठ नारायण गोविन्द पद्मनाभ हृषीकेश केशव दामोदर सर्वभूतवशङ्कर शङ्खचक्रगदाधर सर्वभूत नमोऽस्तु ते । सर्वनागप्रमर्दन सर्वासुरोत्सादन सर्वदेव महेश्वर सर्वग्रहनिवारण सर्वयन्त्रप्रभञ्जन सर्वमुद्राप्रभेदन सर्वज्वरविनाशन सर्वबन्धविमोक्षद सर्वकार्यार्थ - साधन सर्वोपद्रवनाशन सर्वव्याधिविनाशनं सर्वशत्रुविनाशनं नाशन सर्वदुष्टानिवारण सर्वारिष्टप्रशमन सर्वदुःस्वप्ननाशन सर्वदेव नमोऽस्तु ते । सर्वभूतापकर्षण जनार्दन देवदेव नमोऽस्तु ते । तथा पद्मोद्भव संहितायामस्याङ्गानि दर्शितानि - भूतेश्वर जय जीवन् हुं फट् ठठ हृदयम् । तेजोमय जीवन् हुं फट् ठठ शिरः। अमृतोद्भवमकुटाय जय जीवन् हुं फट् ठठ शिखा । अमृते कृष्णरूपार्थं जीवन् हुं फट् ठठ कवचम् | दम्पते जीवन् हुं फट् ठठ अस्त्रम् । सर्वतेन्नसामुत्कृष्टतेजसे वौषट् नेत्रम् | दर्शनमन्त्रेण दिग्बन्धनम् । १. 'च' क. पाठः २. 'न सर्वदुष्ट' ख. पाठः, मन्त्राधिकारः] २३१.