पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२२६ ईशान शिवगुरुदेवपद्धतौ इन्दुरश्मिनिभां ध्यायेत् ततोऽपि च सुषुम्नया । निर्गत्य द्वादशान्ताब्जचन्द्रमण्डलमध्यगाम् ॥ ९८ ॥

तारवारुणबीजस्थां प्लाव्यमानां सुधामृतैः ।
अमृतादिकलाजालनिष्ठ्यूतामृतधारया ॥ ९९ ॥
सुषुम्नाधो भ्रीपद्मह्रन्नाभिकमलानि च ।
क्रमेणागत्य संप्राप्तां सूक्ष्मां कुण्डलिनीं पराम् ॥ १०० ॥

ततोऽप्यापादतलयोः पूरयन्तीं सुधामृतैः । पुनरूर्ध्वं यथाशक्ति गच्छन्तीं वामृतात् पुनः ॥ १०१ ॥ प्लावयन्तीं सुधाम्भोभिरापादतल मस्तकात् । चिन्तयेत् परमां लक्ष्मीं विश्वलोकविधायिनीम् ॥ १०९ ॥

विन्यस्य चतुरो वेदान् विन्दौ पूर्णसुधाभृतान् ।
हृत्पद्मे तान् वसन्तादीनृतूनमृतपूरितान् ॥ १०३ ॥

विन्यस्य नाभिपद्मे तु न्यसेदाहवनीयकम् । अन्वाहार्यं च विन्यस्य तथाग्निं गार्हपत्यकम् ॥ १०४ ॥ [मन्त्रपादः प्लाव्यमानांस्तु सुधया प्रणवेन विदीरितीन् ।

कर्मेन्द्रियाणि सव्ये तु न्यसेज्ज्ञानानि दक्षिण ॥ १०५ ॥
तन्मात्रापञ्चकं चैव पञ्च भूतानि पादयोः ।
दक्षिणेतर योर्न्यस्येदमृताप्लावितानि तु ॥ १० 

सत्रापि चरमां ध्यायेद् विद्युल्लेखानुसारणीम् । मनो बुद्धिर्महङ्कारं प्रकृतिं पुरुषं तथा ॥ १०७ ॥ व्यापित्वेनाखिले देहे विन्यस्याथ नृकेसरिम् ।। स्वैक्यं ध्यात्वामृताम्भोभिः प्लावयेदखिलं क्रमात् ॥ १०८ ॥ ततः पूजाजपध्यान होमाद्यन्तं समाचरेत् ।

यन्त्रोक्तं फलमाप्नोति मन्त्रसिद्धिश्च जायते ॥ १०९ ॥

सामान्योऽयं हरिन्यासो मन्त्राणां नृहरेः स्मृतः ।

नृसिंहयन्त्रं वक्ष्यामि सर्वरक्षाकरं परम् ॥ ११० ॥

१. 'ता' ख. पाठः . २. 'र' क. ग. पाठः,