पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२१५ भरिमन्त्राधिकारः] पूर्वाः पञ्चत्रिंशः पटलः । राजिस्नेहावसिक्तानामयुतं लभते जयम् । शत्रूनभिमुखायातानेवं ध्यायन् जपेदपि ॥ ८५ ॥

इष्ट्वा दूर्वाक्षतैर्देवं पालाशाग्नौ घृतेन तु ।
दूर्वाभिः पायसाज्येन हुत्वायुर्दीर्घमाप्नुयात् ॥ ८६ ।।
हुत्वा समिद्भिः पालाशैः साज्यैरारोग्यमाप्नुयात् । 

वृष्टये वैतसैः साज्यैः सक्षीरान्नं जुहोतु च ॥ ८७ ॥ जले स्थित्वा जपेन्मन्त्रं वृष्टिरिष्टा भविष्यति ।

किमत्र बहुनोक्तेन यद् यदिच्छति मन्त्रवित् ॥ ८ ॥
तत्तत् पूजाजपध्यानहुतैः प्राप्नोति भक्तिमान् । 

मूद्वासने समासीन ऋजुकायः समाहितः ॥ ८९ ॥

ध्यायेत् कुण्डलिनी नाभेरधस्ताच्चतुरङ्गुले ।
सप्तव्याळोपमा दीप्त्या सूर्याभामष्टवर्तुलाम् ॥ १० ॥
हेमाभां प्रणवं चास्यां दश नाड्यो विनिस्सृताः।। 

इडा पिङ्गा सुषुम्नां च गान्धारी हस्तिजिह्विका ।। ९१ ॥

सुयशालम्बुषा पूषा कुहूर्वै शङ्किनी तथा ।
प्राणादिदशवायूनां मार्गभूतास्तु नाडयः ॥ ९२ ॥ 

ऊर्ध्वगमा सुषुम्नाख्या देहमध्ये व्यवस्थिता ।

इडा वामेन संयाति पिङ्गला दक्षिणेन तु ॥ ९३ ॥ 

नाभिपद्मं सुषुम्ना तु गत्वा तत्कर्णिकां गता। तत्र विद्युत्प्रभा देवी रमा प्रणवविग्रहा ॥ ९४ ॥ सूक्ष्माख्या चिन्मयी ध्येया विद्युल्लेखेव भास्वरा ।

ततः सुषुम्नामार्गेण गता हृत्पद्मकर्णिकाम् ॥ ९५ ॥ 

मध्यमाख्यां रमाशक्तिं ध्यायेद् दीपशिखोपमाम् । सार्धत्रिमात्रप्रणवहंसमन्त्रविभाविताम् ॥ ९६ ॥

ततश्चोय व्रजन्तीं तां ज्योतिर्लेखां सुषुम्नया ।

भ्रूमध्ये बिन्दुमध्यस्थां प्रणवे वैखरी रमाम् ॥ ९७ ॥ १, 'मला ' ख. पाठः. ES