पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२२ ईशान शिवगुरुदेवपद्धतौ मन्त्रपाद

उपचारोक्तमार्गेण पूजयेत् तु विधानतः ।
अङ्गानि केसराग्रेषु वह्नयादिष्वस्त्रमर्चयेत् ॥ ४८ ॥
श्रद्धां मेधां महाकामां भीमामथ महाननाम् |
आर्द्रां दीप्तिं दलाग्रेषु पूर्वादिक्रमतो यजेत् ॥ ४९ ॥
मध्ये श्रियं ततः प्राच्यां गरुडं चाथ दक्षिणे ।
चक्रं तु सशरं शार्ङ्गमाप्ये सौम्ये गदां यजेत् ॥ ५० ॥
कोणेषु शङ्खं गरुडं ध्वजाग्रे वाहनं यजेत् ।
बाह्यावरणं
चक्रं खङ्गं च पद्मं च मुसलं चैव दक्षिणे ॥ ५१ ॥
शङ्खं गदां खेटकं च शार्ङ्ग देवस्य वामतः ।
तुष्टिं दक्षिणतः पुष्टिं वामे तत्रैव कौस्तुभम् ॥ ५२ ॥
श्रीवत्सं दक्षिणेऽभ्यर्च्य वनमालां च पूजयेत् ।
पीताम्बरं ब्रह्मसूत्रं नाभिपद्मं किरीटकम् ॥ ५३ ॥
भूषणानि च सर्वाणि स्वस्थानेषु च पूजयेत् ।
कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम् ॥ ५४ ॥
शङ्कुकर्णं सर्वनेत्रं सुमुखं सुप्रतिष्ठितम् ।
एतान् पूर्वाद्यष्टदिक्षु यजेत् स्वाख्यानमोन्तकम् ॥ ५५ ॥
लोकेशान् दश तद्बाह्ये सायुधादींस्तु पूजयेत्
ततो गुरुमृषिं छन्दो दैवतानि प्रणम्य तु ॥ ५६ ॥
इष्वाक्षसूत्रं देवाग्रे जपेन्मन्त्रं प्रसन्नधीः ।
जपपूजादिकं सर्वमर्पयेद् देवपादयोः ॥ ५७ ॥
नत्वा स्तुत्वा क्षमस्वेति तन्मूर्तौ तं विसर्जयेत् ।
नित्यपूजाधिकारः ।
विनियोगांस्तु वक्ष्यामि साधकानां हिताय वै ॥ ५८ ।।

3 'इवं एवं स्या', पाठ:. [