पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नृहरिमन्त्राधिकारः] पूर्वार्धे पञ्चत्रिंशः पटलः ।

प्रसारितौ करौ जान्वीरारोप्याघोमुखाङ्गुली |
व्यत्यस्तौ चरणौ कृत्वा सिंहवद् व्यादिताननः ॥ ३३ ॥
१.
नृसिंहमुद्रामेवं तु बद्ध्वा हृत्पद्मकोटरे ।
अङ्गुष्ठमात्रं नृहरिं ज्योतिर्मध्ये यजेदूधिया ॥ ३७॥
ऊर्ध्वपुण्ड्राणि कृत्वा तु पुष्पारोपितमस्तकः ।
अस्त्रक्षालितपात्रेऽर्ध्यमापूर्याथ कुशाक्षतम् ॥ ३८ ॥
प्राग्वत् तारं तु विन्यस्य जपित्वेष्वा प्रदर्शयेत् ।
धेनुमुद्रां तदर्थ्याद्भिर्यागद्रव्याण्यवोक्ष्य तु ॥ ३९ ॥
स्वशिरो यागभूमिं च गणेशं नैर्ऋतेऽर्चयेत् ।
गुरू नैंशे मुनींश्चापि पूजास्थानचतुर्दिशम् ॥ ४० ॥
प्राच्यां भद्रं सुभद्रं च याम्ये चण्डप्रचण्डकौ ।
पश्चाच्चलमचलकावुदीच्यां विजयं जयम् ॥ ४१ ॥
आधारशक्तिं मध्ये तु कूर्मानन्तौ ततो भुवम् ।
उत्तरोत्तरतः पृथ्वीं योगपीठं च पूजयेत् ॥ ४२ ॥
धर्मादीनप्यधर्मादीस्त मस्सत्त्वरजांसि च ।
तत्कन्दनालपद्मानि शुक्लकृष्णरुणानि तु ॥ ४३ ॥
सूर्यसोमाग्निबिम्बानि पत्रकेसरकर्णिकाः ।
दत्त्वार्थ्यमन्त्रोन्निर्माल्यमपनीयाभिषिच्य तु ॥ ४४ ॥
आवाह्य तस्मिन् नृहरिं यथैवाष्टाक्षरोदितम् ।
अर्ध्यादिकं क्रमाद् दत्त्वा सान्निध्यं परिभावयेत् ॥ ४५ ॥
मन्त्रन्यासं ततः कृत्वा पुष्पधूपार्चित ततः ।
मूलाङ्गवैदिकैर्मन्त्रैः पञ्चगव्यादिविस्तरैः ॥ ४६ ॥
गन्धाद्भिश्चाभिषिच्याम्भस्तद्वस्त्रेणापनीय तु

संस्थाप्यासनपद्मे तु दत्त्वार्ध्यादित्रयं पुनः ।। ४७ ॥

३. 'त्र' ख. पाठः, का ख.पा. २. 'स्त्रा' क. पाठ.. २२१