पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ[ मन्त्रवाद नृसिंहमेवं ध्यात्वा तु कुर्यात् पूजाजपादिकम् । स्वासीनं हृदयाम्भोजे मानसद्रव्यविस्तरैः ॥ २४ ॥ पूजयेन्मनसा योगी तदशक्तो बहिर्यजेत् । हैमीं मणिमयीं रौप्यां प्रतिमां ताम्रजां तु वा ॥ २५ ॥ कृत्वा चित्रपटे वापि सालग्रामेऽथवार्चयेत् । अभावे स्थण्डिले वापि पावके वार्कमण्डले || २६ कुर्यान्नित्यार्चनं मन्त्री यथावदुपपत्तितः । शैली स्थिरा चेत् प्रतिमा विमाने सुप्रतिष्ठिता ॥ २७ ॥ राजराष्ट्रादिरक्षायै तत्र पूजां प्रवर्तयेत् । त्रिसन्ध्यं त्वेकसन्ध्यं वा विभवानुगुणं यजेत् ॥ २८ ॥ अपुरश्चरणोऽप्येष नित्यार्चनजपादिभिः । भक्तः स वाञ्छितानर्थान् लभत्येव न संशयः ॥ २९ ॥ अथ नित्यार्चनविधिः


स्नात्वा सन्ध्यां च निर्वर्त्य मौनी प्राप्यार्चनागृहम् । क्षालिताङ्घ्रिकरः सम्यगाचान्तो द्वारपान् यजेत् ॥ ३० ॥ सपवित्रोत्तरासङ्गः संप्रोक्ष्यार्घ्यजलैः क्रमात् । द्वारशाखोर्ध्वगौ धातृविधातारौ च मध्यगे ॥ ३१ ॥ गङ्गा च यमुना चाधः शङ्खपद्मनिधी स्थितौ । ऊर्ध्वोदुम्बरगां द्वारश्रियं गजयुगान्तरा ॥ ३२ ॥ क्षिप्त्वान्तः कुसुमं स्वास्त्राद् विघ्नानुत्सार्य वाग्यतः । अन्तः प्रविश्य वास्त्वीशं ब्रह्माणं च स्वविष्टरम् ॥ ३३ ॥ उपविश्य पुरः प्रोक्तैः शोषणाद्यैर्विशोधयेत् । स्वैक्यं ध्वात्वा नरहह्निं हृदयाब्जे च चिन्मयम् ॥ ३४ ॥ अस्त्रशुद्धकरोऽङ्गानि कराङ्गुलिषु विन्यसेत् । मूलेन व्यापकं चापि देहे रुद्रपदानि च ॥ ३५ ॥</poem> 4.3.